link to Home page of 86-06 Edgerton Blvd, Jamaica, NY 11432-2937 - 718 575-3215
The Archives
 
mp3 audio

guru aṣṭakaṁ

of Adi Shankaracharya

शरीरं सुरूपं तथा वा कलत्रं
यशश्चारु चित्रं धनं मेरुतुल्यम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्म
ततः किं ततः किं ततः किं ततः किम् ॥ १॥

śarīraṁ surūpaṁ yathā vā kalathraṁ
   yaśaśchāru chitraṁ dhanaṁ merutulyam |
manaścēnna lagnaṁ gurōraṅghri padmē
   tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ  || 1 ||


कलत्रं धनं पुत्रपौत्रादि सर्वं
गृहं बान्धवाः सर्वमेतद्धि जातम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ २॥

kalatraṁ dhanaṁ putra pautrādi sarvaṁ
   gr̥haṁ bāndhavāḥ sarvamētaddhi jātam |
manaścēnalagnaṁ gurōraṅghri padmē
   tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ  || 2 ||


षडङ्गादिवेदो मुखे शास्त्रविद्या
कवित्वादि गद्यं सुपद्यं करोति ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ ३॥

ṣaḍaṅgādivēdō mukhē śāstravidyā
   kavitvādi gadyaṁ supadyaṁ karōti |
manaścēnna lagnaṁ gurōraṅghri padmē
   tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ  || 3 ||


विदेशेषु मान्यः स्वदेशेषु धन्यः
सदाचारवृत्तेषु मत्तो न चान्यः ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ ४॥

vidēśēṣu mānyaḥ svadēśēṣu dhanyaḥ
   sadācāravr̥ttēṣu mattō na cānyaḥ |
manaścēnna lagnaṁ gurōraṅghri padmē
   tataḥ kim tataḥ kim tataḥ kim tataḥ kim  || 4 ||


क्षमामण्डले भूपभूपालबृन्दैः
सदा सेवितं यस्य पादारविन्दम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ ५॥

kṣamāmaṇḍalē bhūpabhūpālabr̥ndaiḥ
   sadā sēvitaṁ yasya pādāravindam .
manaścēnna lagnaṁ gurōraṅghri padmē
   tataḥ kim tataḥ kim tataḥ kim tataḥ kim  || 5 ||


यशो मे गतं दिक्षु दानप्रतापा-
ज्जगद्वस्तु सर्वं करे यत्प्रसादात् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ ६॥

yaśō mē gataṁ dikṣu dānapratāpā-
   jjagadvastu sarvaṁ karē yatprasādāt .
manaścēnna lagnaṁ gurōraṅghri padmē
   tataḥ kim tataḥ kim tataḥ kim tataḥ kimA  || 6 ||


न भोगे न योगे न वा वाजिराजौ
न कान्तामुखे नैव वित्तेषु चित्तम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ ७॥

na bhōgē na yōgē na vā vājirājau
   na kāntā mukhē naiva vittēṣu chittam |
manaścēnna lagnaṁ gurōraṅghri padmē
   tataḥ kim tataḥ kim tataḥ kim tataḥ kim  || 7 ||


अरण्ये न वा स्वस्य गेहे न कार्ये
न देहे मनो वर्तते मे त्वनर्घ्ये ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ ८॥

aranye na vā svasya gehe na kārye
   na dēhē manō vartatē mē tvanarghyē |
manaścēnna lagnaṁ gurōraṅghri padmē
   tataḥ kim tataḥ kim tataḥ kim tataḥ kim  || 8 ||


गुरोरष्टकं यः पठेत्पुण्यदेही
यतिर्भूपतिर्ब्रह्मचारी च गेही ।
लभेद्वाञ्छितार्थं पदं ब्रह्मसंज्ञं
गुरोरुक्तवाक्ये मनो यस्य लग्नम् ॥

anarghyāni ratnāni muktāni samyak
   samālingita kāmini yāminiśu |
manaścēnna lagnaṁ gurōraṅghri padmē
   tataḥ kim tataḥ kim tataḥ kim tataḥ kim  ||