|| śrīramaṇacatvāriṁśat ||

vande śrīramaṇarṣerācāryasya padābjam |
yo me'darśayadīśaṁ bhāntaṁ dhvāntamatītya ||


kathayā nijayā kaluṣaṁ haratā karuṇānidhinā'ruṇaśailajuṣā |
khagavāhanabhāṣitatattvavidā vṛṣavāhanamaunarahasyabhṛtā || 1 ||


gaṇarāṇmukhasūrisabhāguruṇā guṇasañcayaratnamahodadhinā |
ghanagūḍhasahasrakareṇa yathā tanukañcukaguptamahāmahasā || 2 ||


catureṇa calendriyanigrahaṇe paṭunā parakīyaguṇagrahaṇe |
chalavarjitamaunasamādhijuṣā balatarjitabhīkarakāmaruṣā || 3 ||


jaṭharaṁ samaye paripūrayatā kaṭhinaṁ vratamadritaṭe caratā |
jhaṣaketanaśastradurāpahṛdā kṛṣimātmavibodhavidhau dadhatā || 4 ||


bhavabhīkaravārinidhiṁ taratā karatāmarasena supātravatā |
svadṛśā'dhikaśītalakāntibhṛtā bhayamaṅghrisarojajuṣāṁ haratā || 5 ||


namatāmatibhaktimatāṁ nidhinā ghanatāpavidhūnanasannidhinā |
yatidharmatatiṁ paripālayatā paritaśca tamo vinivārayatā || 6 ||


phaṇināyakavarṇyaguṇaughabhṛtā bhaṇitīḥ priyasatyahitā bhaṇatā |
bahumānavaśādayatā sukhitāmavamānatateravidūnavatā || 7 ||


yatināmadhipena kuśāgralasanmatinā dhṛtinā śitacittabhuvā |
laharīṁpramadasya sadāvahatā nihatāntaraśātravasaṁhatinā || 8 ||


bhagavatpadamanyajanāsulabhaṁ svaguṇairadhigatya paraṁ jayatā |
mamatārahitena hitena satāṁ nihitena gaṇaprabhuṇā hṛdaye || 9 ||


dharaṇīdharajāṅkamapi tyajatā dharaṇītalavāsitamodhutaye |
naraveṣabhṛtā nagarandhrakṛtā ramaṇena sanāthamidaṁ bhuvanam || 10 ||


paradeśineva dhavalena vāsasaḥ śakalena veṣṭitakaṭīviśobhinā |
varadeśikena naraveṣadhāriṇā śikhivāhanena gurumajjagadbhavet || 11 ||


atītaguṇajālāya naiṣṭhikabrahmacāriṇe |
namo māyāmanuṣyāya gurave tārakāraye || 12 ||


yānāyātra na kekināṁ kulapatiḥ snānāya na svarṇadī
pānāya kṣitibhṛnmahendraduhiturnastanyadugdhāmṛtam |
gānāya pramatheśvarāssavayaso naivātra vīṇābhṛto
vāsaṁ śoṇagirau karoṣi bhagavan krauñcādribhettaḥ kutaḥ || 13 ||


ekaṁ vaktramumāṅkavāsavirahaḥ pāṇau na śaktyāyudhaṁ
martyatvaṁ na patākinī ca pṛtanā pārśvadvaye nākinām |
veṣo'laṁ punareṣa mugdhanayanapracchādane bhūjuṣā-
mantardhānamupaiṣi tārakaripo kva stanyadāyādataḥ || 14 ||


kecidyogavidāṁ puraḥsara iti prajñānibuddhyā pare
sādhuḥ kaściditītare gurudhiyā ke'pyaṅghripadmaṁ tava |
sevante ramaṇābhidhānamanujakṣemāya jātakṣitau
dvitrāstvāṁ girijāṅkapīṭhanilayaṁ jānanti devaṁ guham || 15 ||


oṅkārārthamupādiśo bhagavate vāṇīmanohāriṇe
tātāyāpyupadeṣṭumudyatamabhūt kiñcittvadīyaṁ mukham |
jyeṣṭhasyādya sahodarasya gurutāṁ prāpto'si dhīgauravāt
subrahmaṇya kaniṣṭhatāmapi gataḥ sarvādhikastvaṁ guṇaiḥ || 16 ||


yatpūrvaṁ śrutipāradarśidhiṣaṇo dvaipāyano'dhyāruhat
paścādbodhakalāvidhūtatimiraḥ śaṅkāpahaśśaṅkaraḥ |
tatsampratyakhilāvanītalajuṣāmācāryasiṁhāsanaṁ
deva tvāṁ prativīkṣate naratano gīrvāṇasenāpate || 17 ||


dharme nāśamupāgate tribhuvane paryākule pāpataḥ
prajñāne parito girāṁ pathi mudhā sañcāryamāṇe janaiḥ |
sadbhāve parameśvarasya ca pituḥ sandehaḍolāṁ gate
dvīpaḥ kaitavamartyakekituraga tvāmantarā kassatām || 18 ||


vairāgyaṁ tava vittamastu karuṇāṁ śaknoṣi hātuṁ kathaṁ
dūśyaste'stu samudyamaḥ pitṛpadadhyānaṁ ca kiṁ tādṛśam |
kāmaste'stu vigarhito vinamatāṁ rakṣā ca kiṁ garhitā
skandacchadmamanuṣya kiṁ nu samayaṁ kañcitsamudvīkṣase || 19 ||


dūraṁ yāhi kuvāda dharmavṛṣa te netaḥ paraṁ paṅgutā
durbhrānte bhuvanaṁ jahīhi parito vardhasva saṁsatsatām |
sodaryeṇa samanvito bhuvamimāṁ prāpto gurugrāmaṇīḥ
śūrāntaḥpuranetravibhramaharo devo bhavānīsutaḥ || 20 ||


janmasthānamavāpya guptamahamo yo bhedamādhūtavān
bhūtānāṁ caratāṁ pṛthagvidhadhiyāmātmaiva yo bhāsate |
dehaṁ sarvamidaṁ jagacca vibhavādākramya yaḥ prollasa-
tyekastaṁ gurumūrtimānamata re lambodarabhrātaram || 21 ||


antaryaśca bahirvidhūtatimiraṁ jyotirmayaṁ śāśvataṁ
sthānaṁ prāpya virājate vinamatāmajñānamunmūlayan |
paśyanviśvamapīdamullasati yo viśvasya pāre para-
stasmai śrīramaṇāya lokagurave śokasya hantre namaḥ || 22 ||


prasaratāditaḥ śubhavilokitam |
ramaṇa te sakṛtphalatu me kṛtam || 23 ||


ramaṇa janmināmayi bhavān guruḥ |
abhida āśayastava mahānuruḥ || 24 ||


jagadahaṁ paraḥ sphurati me trayam |
sadabhidaṁ girā tava visaṁśayam || 25 ||


tvadupadeśato galati saṁvidā |
mayi niranyayā sadahamorbhidā || 26 ||


ahami yo'ntarastamamalaṁ hṛdi |
anubhavema bhostava kṛpā yadi || 27 ||


na karuṇā guṇastava vidāṁ pate |
hṛdayatejasaḥ sahajabhaivate || 28 ||


tava tanurjvalatyanagha vidyutā |
tava dṛgātatā lasati bhāsvatā || 29 ||


kabalitaṁ manastava vibho hṛdā |
tvamasi santataṁ vilasito mudā || 30 ||


bhuvanabhūpaterbhagavataḥ kṛte |
bhavasi pācako yamavatāṁ pate || 31 ||


narapaśūnimānahami tāḍayan |
paraśivaudanaṁ vitanuṣe pacan || 32 ||


timirāṇi na kevalaṁ vacobhiḥ
karuṇāpāṅgavilokitaiśca nṝṇām |
hṛdaye prasaranti mardayantaṁ
bhagavantaṁ ramaṇaṁ guruṁ namāmi || 33 ||


bhavajalanidhiṁ gāhaṁ gāhaṁ cirādalasālasān
padajalaruhadvandvadvīpaṁ śritāṁstava samprati |
ramaṇabhagavan kalyāṇānāṁ niketana pāhi naḥ
sadaya dayayā siktairbhaktānapāṅgavilokitaiḥ || 34 ||


yadi na jananī stanyaṁ dadyācchiśorbata kā gatiḥ
yadi paśupatiḥ krodhaṁ kuryātpaśoravanaṁ kutaḥ |
yadi padajuṣāmācārya tvaṁ nihaṁsi na saṁśayaṁ
bhramaśataparābhūtā ete tarantu bhavaṁ katham || 35 ||


viśadahasite pūrṇā śāntiḥ sudhākarasodare
sthirapṛthulayoḥ pūrṇā śaktirdṛśoratulārciṣoḥ |
hṛdayakamale nityā niṣṭhā bahiśca saratprabhe
ramaṇabhagavan ko vā maunī samastava bhūtale || 36 ||


devī śaktiriyaṁ dṛśoḥ śritajanadhvāntakṣayādhāyinī
devī śrīriyamambujākṣamahiṣī vaktro sahasracchade |
devī brahmavadhūriyaṁ vijayate vyāhāragūḍhā parā
viśvācārya mahānubhāva ramaṇa tvāṁ stautu kaḥ prākṛtaḥ || 37 ||


so'haṁ jāto ramaṇabhagavan pādayoste daviṣṭho
yadyapyasminmahati samaye śaktilāsye pravṛtte |
sūryasyeva jvalitamahaso dūragāṁ nātha śaktiṁ
viśvasyāgyrāṁ tava mama mano vītaduḥkhaṁ tathāpi || 38 ||


tadbhāgadheyamasamānamanekamauni-
vāsārjitaṁ kṣitibhṛtaḥ khalu lohitasya |
aṅgīcakāra bhagavān ramaṇo maharṣi-
ranyeṣu satsu yadimaṁ bahuṣu sthaleṣu || 39 ||


śāntirnitāntamadhikā paramāsya śakti-
rvairāgyamadbhutatamaṁ karuṇā tu sāndrā |
jñānaṁ nirastakuhanaṁ madhuraṁ ca vṝttaṁ
nṝṇāṁ nidarśanamayaṁ ramaṇo maharṣiḥ || 40 ||


nārasiṁhirgaṇapatirvāsiṣṭho ramaṇaṁ gurum |
catvāriṁśanmitaiḥ padyaiḥ skandāṁśaṁ stutavānṛṣim ||

From //sanskritdocuments.org
Questions, comments? Write to sanskrit[at]cheerful.com