link to Home page of 86-06 Edgerton Blvd, Jamaica, NY 11432-2937 - 718 575-3215
The Archives
 

sat darśanaṃ anubandham

Sat Darsanam - supplement

sūkti sudhā
āptokteranuvādaśca svavākyaiśca suśobhitaḥ |
granthaḥ sūktisudhābhikhyo ramaṇenānubadhyate ||

maṇgalam
yasmin sarvaṃ yasya sarvaṃ yatassarvaṃ yasmā idam |
yena sarvaṃ yaddhi sarvaṃ tatsatyaṃ samupāsmahe ||

satsaṇgatve nissaṇgatvaṃ nissaṇgatve nirmohatvam |
nirmohatve niścalatattvaṃ niścalatattve jīvanmuktiḥ || 1 ||

na tadgurorna śāstrārthānna puṇyatprāpyate padam |
yatsādhusangābhyuditāt vicāra viśadā dhrtaḥ || 2 ||

sajjanasaṇge samprāpte samasta niyamairalam |
tālavṟntena kiṃ kāryam labdhe malayamārute || 3 ||

gaṇgapāpāṃ śaśitāpāṃ dainyaṃ kalpatarustathā |
pāpaṃ tāpaṃ ca dainyaṃ ca hanti sajjanadarśanam || 4 ||

na hyammayāni tīrthāni na devā mṟccilāmayāḥ |
te punantyurukālena darśanādeva sādhavaḥ || 5 ||

ko devo yo manovetti mano me dṟśyate mayā |
tasmāttvameva devo'si eko deva śṟuteḥ || 6 ||

kiṃ jyotistava bhānumānahani me rātrau pradīpādikaṃ |
syādevaṃ ravidīpadarśanavidhau kiṃ jyotirākhyāhime || 7 ||

cakṣustasya nimīlanādisamaye kiṃ dhīrdhiyordarśane
kiṃ tatrāhamato bhavānparamakaṃ jyotistadasmi prabho || 8 ||

hṟdayakuharamadhye kevalaṃ brahmamātraṃ |
hyahamahamiti sāksādātmarūpeṇa bhāti || 9 ||

hrdi viśa manasā svaṃ cinvatā majjatā vā
pavanacalanarodhādātmaniṣṭho bhava tvaṃ || 10 ||

hṟtsarojehyahaṃrūpā yā citirnirmalā'calā |
ahaṇkāra parityāgāt sā citirmokṣadayini || 11 ||

lebhe janiṃ yaḥ parame svamūle |
vicārya kasmādahamityudāraḥ || 12 ||

sa eva jātaḥ sa ca nityajāto
navo navo'yaṃ satataṃ munīndraḥ || 13 ||

asannindyamidaṃ dehamahaṃ bhāvamparityaja |
avehitvaṃ sadātmāna makhaṇḍānandamvyayam || 14 ||

śarīrapoṣaṇārthīsanya ātmānaṃ didṟkṣate |
grāhaṃ dārudhiyā dhṟtvā nadīṃ tartuṃ sa iccati || 15 ||

śrīrāma uvāca:

brahman jagati bhūtānāṃ hṟdayaṃ tatkimucyate |
idaṃ sarvaṃ mahādarśe yasmiṃstatpratibimbati || 16 ||

śrī vasiṣṭha uvāca:

sādho jagati bhūtānāṃ hṟdayaṃ dvividhaṃ smṟtam |
upādeyaṃ ca heyaṃ ca vibhāgo'yaṃ tayoḥ śruṇu || 17 ||

iyattayā pariccinne dehe yadvakṣaso'ntaram |
heyaṃ taddhṟdayaṃ viddhi tanāvekataṭe sthitam || 18 ||

saṃvinmātraṃ tu hṟdayamupādeyaṃ sthitaṃ smṟtam |
tadantare ca bāhye ca na ca bāhye na cāntare || 19 ||

tattu pradhānam hṟdayaṃ tatredaṃ samavasthitam |
tadādarśaḥ padārthānāṃ tatkośaḥ sarvasampadām || 20 ||

sarveṣāmeva jantūnāṃ saṃvit hṟdayamucyate |
na dehāvayavaikāṃśo jaḍajīrṇopalopamaḥ || 21 ||

tasmātsaṃvinmaye śuddhe hṟdaye hṟtavāsanaḥ |
balānniyojite citte prāṇaspando nirudhyate || 22 ||

sarvopādhivinirmuktaṃ cidrūpaṃ yannirantaram |
taccivo‘hamiti dhyātvā sarvāsaktiṃ vivarjayet || 23 ||

pravicārya daśaḥ sarvā yadatuccaṃ paraṃ padam |
tadeva bhāvanālambya loke vihara rāghava || 24 ||

jṇ~ātavānasi sarveṣāṃ bhāvānāṃ samyagantaram |
yatheccasi tathā dṟṣṭhyā loke vihara rāghava || 25 ||

kṟtrimollāsa harṣasthaḥ kṟtrimodvegagaṃaṇaḥ |
kṟtrimārambhasaṃrambho loke vihara rāghava || 26 ||

āśāpāśaśatonmuktaḥ samaḥ sarvāsu vṟttiṣu |
bahiḥ prakṟtikāryastho loke vihara rāghava || 27 ||

viṣayapratisaṃhāraṃ yaḥ karoti vivekataḥ |
mṟtyormṟtyuritikhyātaḥ savidvānātmavitkaviḥ || 28 ||

jṇ~ānasadbhāvasaṃsthānaḥ jṇ~ānāgniḥ jṇ~ānavajrabhṟt
mṟtyuhantetivikhyātaḥ mahāvīro vimatsaraḥ || 29 ||

balaṃ buddhiśca tejaśca dṟṣṭatattvasya vardhate |
savasantasya vṟkṣasya saundaryādyāguṇā iva || 30 ||

akartṟ kurvadapyetaccetaḥ pratanuvāsanam |
dūraṇgatamanājantuḥ kathā saṃśravaṇe yathā || 31 ||

akurvadapi kartreva cetaḥ praghanavāsanam
niṣpandāṇgamapi svapne śvabhrapātasthitāviva || 32 ||

putradārādisaṃsārā tadbhavantyalpacetasām |
viduṣāṃ śāstrasaṃsāro yogābhyāsasya vighnakṟt || 33 ||

tṟṇatulitākhilajagatāṃ karakalitākhila nigamarahasyānām |
ślāghāvāravadhūṭī ghaṭadāsatvaṃ sudurnirasam || 34 ||

bhāvādvaitaṃ sadā kuryātkriyādvaitaṃ na karhicit |
advaitaṃ trihsu lokeṣu nādvaitaṃ guruṇā saha || 35 ||

sarvavedāntasiddhāntasāraṃ vacmi yathārthataḥ |
svayaṃ mṟtvā svayaṃ bhūtvā svayamevāvasiśyate || 36 ||

 

see also Ulladu Narpadu Anubandham &/OR Ulladu Narpadu