link to Home page of 86-06 Edgerton Blvd, Jamaica, NY 11432-2937 - 718 575-3215
The Archives
 
Guru Ramana Homage to...

Hanuman Chaleesa files

These are some Itranslator files in various formats.

Chaleesa itranslator file [5.4KB]
Chaleesa .doc file [26KB]
hanuman-roman-1.txt (Sanskrit 98 font) plain text [3KB]

Chalisa

 
|| śrī hanumāna cālīsā ||


dohā

śrīguru carana saroja raja nija manu mukuru sudhāri |
baranaūṅ raghubara bimala jasu jo dāyaku phala cāri ||

buddhihīna tanu jānike sumirauṃ pavanakumāra |
bala buddhi bidyā dehu mohiṃ harahu kalesa bikāra ||


caupāī

jaya hanumāna jñāna guna sāgara |
jaya kapīsa tihum̐ loka ujāgara ||

rāma dūta atulita bala dhāmā |
aṃjaniputra pavanasuta nāmā ||


mahābīra bikrama bajaraṃgī |
kumati nivāra sumati ke saṃgī ||

kaṃcana barana birāja subesā |
kānana kuṃḍala kuṃcita kesā ||


hātha bajra au dhvajā birājai |
kām̐dhe mūm̐ja janeū sājai ||

saṃkara suvana kesarīnaṃdana |
teja pratāpa mahā jaga baṃdana ||


vidyāvāna gunī ati cātura |
rāma kāja karibe ko ātura ||

prabhu caritra sunibe ko rasiyā |
rāma lakhana sītā mana basiyā ||


sūkṣma rūpa dhari siyahiṃ dikhāvā |
bikaṭa rūpa dhari laṃka jarāvā ||

bhīma rūpa dhari asura sam̐hāre |
rāmacaṃdra ke kāja sam̐vāre ||


lāya sajīvana lakhana jiyāye |
śrīraghubīra haraṣi ura lāye ||

raghupati kīnhī bahuta bar̤āī |
tuma mama priya bharatahi sama bhāī ||


sahasa badana tumharo jasa gāvaiṃ |
asa kahi śrīpati kaṃṭha lagāvaiṃ ||

sanakādika brahmādi munīsā |
nārada sārada sahita ahīsā ||


jama kubera digapāla jahām̐ te |
kabi kobida kahi sake kahām̐ te ||

tuma upakāra sugrīvahiṃ kīnhā |
rāma milāya rāja pada dīnhā ||


tumharo maṃtra bibhīṣana mānā |
laṃkesvara bhae saba jaga jānā ||

juga sahastra jojana para bhānū |
līlyo tāhi madhura phala jānū ||


prabhu mudrikā meli mukha māhīṃ |
jaladhi lām̐ghi gaye acaraja nāhīṃ ||

durgama kāja jagata ke jete |
sugama anugraha tumhare tete ||


rāma duāre tuma rakhavāre |
hota na ājñā binu paisāre ||

saba sukha lahai tumhārī saranā |
tuma racchaka kāhū ko ḍara nā ||


āpana teja samhāro āpai |
tīnoṃ loka hām̐ka teṃ kām̐pai ||

bhūta pisāca nikaṭa nahiṃ āvai |
mahābīra jaba nāma sunāvai ||


nāsai roga harai saba pīrā |
japata niraṃtara hanumata bīrā ||

saṃkaṭa teṃ hanumāna chur̤āvai |
mana krama bacana dhyāna jo lāvai ||


saba para rāma tapasvī rājā |
tina ke kāja sakala tuma sājā ||

aura manoratha jo koī lāvai |
soī amita jīvana phala pāvai ||


cāroṃ juga paratāpa tumhārā |
hai parasiddha jagata ujiyārā ||

sādhu saṃta ke tuma rakhavāre |
asura nikaṃdana rāma dulāre ||


aṣṭa siddhi nau nidhi ke dātā |
asa bara dīna jānakī mātā ||

rāma rasāyana tumhare pāsā |
sadā raho raghupati ke dāsā ||


tumhare bhajana rāma ko pāvai |
janama janama ke dukha bisarāvai ||

aṃta kāla raghubara pura jāī |
jahām̐ janma haribhakta kahāī ||


aura devatā citta na dharaī |
hanumata seī sarba sukha karaī ||

saṃkaṭa kaṭai miṭai saba pīrā ||
jo sumirai hanumata balabīrā ||


jai jai jai hanumāna gosāīṃ |
kṛpā karahu guru deva kī nāīṃ ||

jo sata bāra pāṭha kara koī |
chūṭahi baṃdi mahā sukha hoī ||


jo yaha par̤hai hanumāna calīsā |
hoya siddhi sākhī gaurīsā ||

tulasīdāsa sadā hari cerā |
kījai nātha hṛdaya mam̐ha ḍerā ||


dohā

pavanatanaya saṃkaṭa harana maṃgala mūrati rūpa |
rāma lakhana sītā sahita hṛdaya basahu sura bhūpa ||


āratī

maṃgala mūratī māruta naṃdana
sakala amaṃgala mūla nikaṃdana
pavanatanaya saṃtana hitakārī
hṛdaya birājata avadha bihārī
mātu pitā gurū gaṇapati sārada
śiva sameṭha śaṃbhū śuka nārada
carana kamala bindhau saba kāhu
dehu rāmapada nehu nibāhu
jai jai jai hanumāna gosāīṃ
kṛpā karahu guru deva kī nāīṃ
baṃdhana rāma lakhana vaidehī
yaha tulasī ke parama sanehī

|| siyāvara rāmacaṃdrajī kī jaya ||