link to Home page of 86-06 Edgerton Blvd, Jamaica, NY 11432-2937 - 718 575-3215
The Archives
 
on soundcloud

mahishasura mardhini

stotra

अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दिनुते
गिरिवरविन्ध्यशिरोऽधिनिवासिनि विष्णुविलासिनि जिष्णुनुते ।
भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १ ॥

ayigiri nandini nandita medini viśvai vinodini nandinute
girivara vindhya śiro'dhini vāsini viṣṇu vilāsini jiṣṇunute |
bhagavati he śitii kaṇṭha kuṭumbini bhūri kuṭumbini bhūrikṛte
jaya jaya he mahiṣāsura mardini ramyakapardini śailasute || 1 ||


सुरवरवर्षिणि दुर्धरधर्षिणि दुर्मुखमर्षिणि हर्षरते
त्रिभुवनपोषिणि शङ्करतोषिणि किल्बिषमोषिणि घोषरते
दनुजनिरोषिणि दितिसुतरोषिणि दुर्मदशोषिणि सिन्धुसुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ २ ॥

suravara varṣiṇi durdhara dharṣiṇi durmu khamarṣiṇi harṣarate
tribhuvana poṣiṇi śaṅkara toṣiṇi kilbi ṣamoṣiṇi ghoṣarate |
danujani roṣiṇi ditisuta roṣiṇi durmada śoṣiṇi sindhusute
jaya jaya he mahiṣāsura mardini ramyakapardini śailasute || 2 ||


अयि जगदम्ब मदम्ब कदम्ब वनप्रियवासिनि हासरते
शिखरि शिरोमणि तुङ्गहिमलय शृङ्गनिजालय मध्यगते ।
मधुमधुरे मधुकैटभगञ्जिनि कैटभभञ्जिनि रासरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ३ ॥

ayi jagadamba madamba kadamba vanapri yavāsini hāsarate
śikhari śiro maṇi tuṅgahi malaya śṛṅgani jālaya madhyagate |
madhuma dhure madhu kaiṭabha gañjini kaiṭabha bhañjini rāsarate
jaya jaya he mahiṣāsura mardini ramyakapardini śailasute || 3 ||


अयि शतखण्ड विखण्डितरुण्ड वितुण्डितशुण्द गजाधिपते
रिपुगजगण्ड विदारणचण्ड पराक्रमशुण्ड मृगाधिपते ।
निजभुजदण्ड निपातितखण्ड विपातितमुण्ड भटाधिपते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ४ ॥

ayiśata khaṇḍa vikhaṇ ḍitaruṇḍa vituṇḍita śuṇda gajā dhipate
ripuga jagaṇḍa vidāra ṇacaṇḍa parā kramaśuṇḍa mṛgādhipate |
nijabhuja daṇḍa nipātita khaṇḍa vipātita muṇḍa bhaṭādhipate
jaya jaya he mahiṣāsura mardini ramyakapardini śailasute || 4 ||


अयि रणदुर्मद शत्रुवधोदित दुर्धरनिर्जर शक्तिभृते
चतुरविचार धुरीणमहाशिव दूतकृत प्रमथाधिपते ।
दुरितदुरीह दुराशयदुर्मति दानवदुत कृतान्तमते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ५ ॥

ayi raṇadurmada śatruvadhodita durdharanirjara śaktibhṛte
caturavicāra dhurīṇamahāśiva dūtakṛta pramathādhipate |
duritadurīha durāśayadurmati dānavaduta kṛtāntamate
jaya jaya he mahiṣāsura mardini ramyakapardini śailasute || 5 ||


अयि शरणागत वैरिवधुवर वीरवराभय दायकरे
त्रिभुवनमस्तक शुलविरोधि शिरोऽधिकृतामल शुलकरे ।
दुमिदुमितामर धुन्दुभिनादमहोमुखरीकृत दिङ्मकरे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ६ ॥

ayi śaraṇāgata vairivadhuvara vīravarābhaya dāyakare
tribhuvanamastaka śūlavirodhi śiro'dhikṛtāmala śūlakare |
dumidumitāmara dhundubhinādamahomukharīkṛta diṅmakare
jaya jaya he mahiṣāsura mardini ramyakapardini śailasute || 6 ||


अयि निजहुङ्कृति मात्रनिराकृत धूम्रविलोचन धूम्रशते
समरविशोषित शोणितबीज समुद्भवशोणित बीजलते ।
शिवशिवशुम्भ निशुम्भमहाहव तर्पितभूत पिशाचरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ७ ॥

ayi nijahuṅkṛti mātranirākṛta dhūmravilocana dhūmraśate
samaraviśoṣita śoṇitabīja samudbhavaśoṇita bījalate |
śivaśivaśumbha niśumbhamahāhava tarpitabhūta piśācarate
jaya jaya he mahiṣāsura mardini ramyakapardini śailasute || 7 ||


धनुरनुषङ्ग रणक्षणसङ्ग परिस्फुरदङ्ग नटत्कटके
कनकपिशङ्ग पृषत्कनिषङ्ग रसद्भटशृङ्ग हताबटुके ।
कृतचतुरङ्ग बलक्षितिरङ्ग घटद्बहुरङ्ग रटद्बटुके
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ८ ॥

idhanura nuṣaṅga raṇakṣa ṇasaṅga parisphur adaṅga naṭat kaṭake
kanakapiśaṅga pṛṣat kaniṣaṅga rasad bhaṭaśṛṅga hatābaṭuke |
kṛta caturaṅga bala kṣitiraṅga ghaṭad bahuraṅga raṭadbaṭuke
jaya jaya he mahiṣāsura mardini ramyakapardini śailasute || 8 ||


सुरललना ततथेयि तथेयि कृताभिनयोदर नृत्यरते
कृत कुकुथः कुकुथो गडदादिकताल कुतूहल गानरते ।
धुधुकुट धुक्कुट धिंधिमित ध्वनि धीर मृदंग निनादरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ९ ॥

suralalanā tatatheyi tatheyi kṛtābhina yodara nṛtyarate
kṛta kukuthaḥ kukutho gaḍadādikatāla kutūhala gānarate |
dhudhukuṭa dhukkuṭa dhiṃdhimita dhvani dhīra mṛdaṃga ninādarate
jaya jaya he mahiṣāsura mardini ramyakapardini śailasute || 9 ||


जय जय जप्य जयेजयशब्द परस्तुति तत्परविश्वनुते
झणझणझिञ्झिमि झिङ्कृत नूपुरशिञ्जितमोहित भूतपते ।
नटित नटार्ध नटी नट नायक नाटितनाट्य सुगानरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १० ॥

jaya jaya japya jayejaya śabda parastuti tatpara viśvanute
jhaṇajhaṇajhiñjhimi jhiṅkṛta nūpuraśiñjitamohita bhūtapate |
naṭita naṭārdha naṭī naṭa nāyaka nāṭitanāṭya sugānarate
jaya jaya he mahiṣāsura mardini ramyakapardini śailasute || 10 ||


अयि सुमनःसुमनःसुमनः सुमनःसुमनोहरकान्तियुते
श्रितरजनी रजनीरजनी रजनीरजनी करवक्त्रवृते ।
सुनयनविभ्रमर भ्रमरभ्रमर भ्रमरभ्रमराधिपते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ११ ॥

ayi sumanaḥ-sumanaḥ-sumanaḥ sumanaḥ-sumanohara kāntiyute
śritarajanī rajanīrajanī rajanīrajanī karavaktravṛte |
sunayana vibhramara bhramara bhramara bhramara bhramarādhipate
jaya jaya he mahiṣāsura mardini ramyakapardini śailasute || 11 ||


सहितमहाहव मल्लमतल्लिक मल्लितरल्लक मल्लरते
विरचितवल्लिक पल्लिकमल्लिक झिल्लिकभिल्लिक वर्गवृते ।
शितकृतफुल्ल समुल्लसितारुण तल्लजपल्लव सल्ललिते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १२ ॥

sahita mahā hava mallama tallika mallita rallaka mallarate
viracita vallika palli kamallika jhilli kabhillika vargavṛte |
śita kṛta phulla samulla sitāruṇa tallaja pallava sallalite
jaya jaya he mahiṣāsura mardini ramyakapardini śailasute || 12 ||


अविरलगण्ड गलन्मदमेदुर मत्तमतङ्गजराजपते
त्रिभुवनभूषण भूतकलानिधि रूपपयोनिधि राजसुते ।
अयि सुदतीजन लालसमानस मोहन मन्मथराजसुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १३ ॥

avira lagaṇḍa galanmada medura mattama taṅga jarājapate
tribhuvana bhuṣaṇa bhūtakalā nidhi rūpapayo nidhi rājasute |
ayi sudatījana lālasa mānasa mohana manmatharā jasute
jaya jaya he mahiṣāsura mardini ramyakapardini śailasute || 13 ||


कमलदलामल कोमलकान्ति कलाकलितामल भाललते
सकलविलास कलानिलयक्रम केलिचलत्कल हंसकुले ।
अलिकुलसङ्कुल कुवलयमण्डल मौलिमिलद्बकुलालिकुले
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १४ ॥

kamala dalāmala komalakānti kalā kalitā mala bhālalate
sakala vilāsa kalā nilaya krama kelicalat kala haṃsakule |
alikula saṅkula kuvala yamaṇḍala mauli miladbaku lālikule
jaya jaya he mahiṣāsura mardini ramyakapardini śailasute || 14 ||


करमुरलीरव वीजितकूजित लज्जितकोकिल मञ्जुमते
मिलितपुलिन्द मनोहरगुञ्जित रञ्जितशैल निकुञ्जगते ।
निजगणभूत महाशबरीगण सद्गुणसम्भृत केलितले
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १५ ॥

karamura līrava vījita kūjita lajjita kokila mañjumate
milita pulinda manohara guñjita rañjita śaila nikuñ jagate |
nijagaṇa bhūta mahā śabarī gaṇa sadguṇa sambhṛta kelitale
jaya jaya he mahiṣāsura mardini ramyakapardini śailasute || 15 ||


कटितटपीत दुकूलविचित्र मयुखतिरस्कृत चन्द्ररुचे
प्रणतसुरासुर मौलिमणिस्फुर दंशुलसन्नख चन्द्ररुचे
जितकनकाचल मौलिमदोर्जित निर्भरकुञ्जर कुम्भकुचे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १६ ॥

kaṭitaṭ apīta dukūla vicitra mayukhatira skṛta candraruce
praṇatasurāsura maulimaṇisphura daṃśulasannakha candraruce
jitakana kācala mauli madorjita nirbhara kuñjara kumbhakuce
jaya jaya he mahiṣāsura mardini ramyakapardini śailasute || 16 ||


विजितसहस्रकरैक सहस्रकरैक सहस्रकरैकनुते
कृतसुरतारक सङ्गरतारक सङ्गरतारक सूनुसुते ।
सुरथसमाधि समानसमाधि समाधिसमाधि सुजातरते ।
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १७ ॥

vijita sahasra karaika sahasra karaika sahasra karaikanute
kṛtasuratāraka saṅgaratāraka saṅgaratāraka sūnusute |
surathasamādhi samānasamādhi samādhisamādhi sujātarate |
jaya jaya he mahiṣāsura mardini ramyakapardini śailasute || 17 ||


पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं सुशिवे
अयि कमले कमलानिलये कमलानिलयः स कथं न भवेत् ।
तव पदमेव परम्पदमित्यनुशीलयतो मम किं न शिवे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १८ ॥

padakamalaṃ karuṇānilaye varivas yati yo'nudinaṃ suśive
ayi kamale kamalā nilaye kamalā nilayaḥ sa kathaṃ na bhavet |
tava padameva parampadam ityanu śīlayato mama kiṃ na śive
jaya jaya he mahiṣāsura mardini ramyakapardini śailasute || 18 ||


कनकलसत्कलसिन्धुजलैरनुषिञ्चति तेगुणरङ्गभुवम्
भजति स किं न शचीकुचकुम्भतटीपरिरम्भसुखानुभवम् ।
तव चरणं शरणं करवाणि नतामरवाणि निवासि शिवम्
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १९ ॥

kanakala satkala sindhu jalairanu ṣiñcati teguṇaraṅga bhuvam
bhajati sa kiṃ na śacī kucakumbhata ṭīparirambha sukhānu bhavam |
tava caraṇaṃ śaraṇaṃ karavāṇi natāmaravāṇi nivāsi śivam
jaya jaya he mahiṣāsuraa mardini ramyakapardini śailasute || 19 ||


तव विमलेन्दुकुलं वदनेन्दुमलं सकलं ननु कूलयते
किमु पुरुहूतपुरीन्दु मुखी सुमुखीभिरसौ विमुखीक्रियते ।
मम तु मतं शिवनामधने भवती कृपया किमुत क्रियते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ २० ॥

tava vimalendu kulaṃ vadanendu malaṃ sakalaṃ nanu kūlayate
kimu puruhūta purīndu mukhī sumukhī bhirasau vimukhī kriyate |
mama tu mataṃ śivanā madhane bhavatī kṛpayā kimuta kriyate
jaya jaya he mahiṣāsura mardini ramyakapardini śailasute || 20 ||


अयि मयि दीन दयालुतया कृपयैव त्वया भवितव्यमुमे
अयि जगतो जननी कृपयासि यथासि तथानुमितासिरते ।
यदुचितमत्र भवत्युररीकुरुतादुरुतापमपाकुरुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ २१ ॥

ayi mayi dīna dayālutayā kṛpayaiva tvayā bhavitavyamume
ayi jagato jananī kṛpayāsi yathāsi tathānumitā sirate |
yaducita matra bhavatyura rīkuru tāduru tāpamapā kurute
jaya jaya he mahiṣāsura mardini ramyakapardini śailasute || 21 ||