link to Home page of 86-06 Edgerton Blvd, Jamaica, NY 11432-2937 - 718 575-3215
The Archives
 

  śrī ramaṇa vibhakti aṣṭakaṃ[1]
श्री रमण विभक्त्यष्टकं

by Daivarata


श्रीमत् पराशरोयं प्रमुदितवदनः पावनः पार्वतीयः
प्रत्यग् दृक् देवकल्पो विगतभवभयः सर्वदा सुप्रसन्नः ।
आत्मन्येव प्रलीनः परमगुणनिधिः मौनमुद्रोप पन्नो
दृष्ट: संतृप्तचित्तो रमण मुनि रहो सच्चिदानंदकंदः ।। १ ।।

śrīmat parāśaroyaṃ pramuditavadanaḥ pāvanaḥ pārvatīyaḥ
pratyag dṛk devakalpo vigatabhavabhayaḥ sarvadā suprasannaḥ ।
ātmanyeva pralīnaḥ paramaguṇanidhiḥ maunamudropa panno
dṛṣṭa: saṃtṛptacitto ramaṇa muni raho saccidānaṃdakaṃdaḥ ।। 1 ।।

यंदृष्दैवा वशिष्टं भवति वुनरहो नेह कर्तव्यतायां
सद्यश्चित्त प्रसादाद्विगलति मनसः सर्वसंकल्प जालं ।
वृत्तिः शाम्यत्यनेका विधि मनुजनिता द्वेषिणी वा निषेधात्
संतं पाराशरं तं गुरु रमण यतिं संततं चिंतयामि ।। २ ।।

yaṃdṛṣdaivā vaśiṣṭaṃ bhavati vunaraho neha kartavyatāyāṃ
sadyaścitta prasādādvigalati manasaḥ sarvasaṃkalpa jālaṃ ।
vṛttiḥ śāmyatyanekā vidhi manujanitā dveṣiṇī vā niṣedhāt
saṃtaṃ pārāśaraṃ taṃ guru ramaṇa yatiṃ saṃtataṃ ciṃtayāmi ।। 2 ।।

येनेयं चित्रसृष्टिः बहिरिव मनसा स्वप्नवत् संप्रदृष्टा
दृष्टिः प्रत्यग्गताऽपि प्रणत भयहरी संविसृष्टा दयाः ।
स्वार्दाः संगस्य हानात्तदनुगतदिय स्सर्वत स्सन्निरस्ताः
त्रातस्तेनेहा मर्यो रमणभगवता धन्यतां याति सद्यः ।। ३ ।।

yeneyaṃ citrasṛṣṭiḥ bahiriva manasā svapnavat saṃpradṛṣṭā
dṛṣṭiḥ pratyaggatā'pi praṇata bhayaharī saṃvisṛṣṭā dayāḥ ।
svārdāḥ saṃgasya hānāttadanugatadiya ssarvata ssannirastāḥ
trātastenehā maryo ramaṇabhagavatā dhanyatāṃ yāti sadyaḥ ।। 3 ।।

यस्मै तत्वार्थवेत्रे परमपदविदे स्वात्मानोबोधयित्रे
स्वानन्दस्यापयित्रे जनिमरणभया त्पाणिनः पालयित्रे ।
आत्मासंप्रार्घ्य बुद्ध्या शरण मुपगता धन्यतां यान्ति लोकाः
तस्मै पाराशरायों रमणभगवते ज्ञानदात्रे नमस्ते ।। ४ ।।

yasmai tatvārthavetre paramapadavide svātmānobodhayitre
svānandasyāpayitre janimaraṇabhayā tpāṇinaḥ pālayitre ।
ātmāsaṃprārghya buddhyā śaraṇa mupagatā dhanyatāṃ yānti lokāḥ
tasmai pārāśarāyoṃ ramaṇabhagavate jñānadātre namaste ।। 4 ।।

यस्मात् संपूर्ण कामा द्विगत कलिमला द्दिव्यवागात्म देहा:
नित्यं प्रद्योतमाना जगति हि तपसा संस्थित प्रज्ञतोऽन्यः ।
सन्तप्तानां प्रजानां विषयविषधरैर्नैव कश्चिच्छरण्यः
तस्मात् पाराशरान्मे रमणमुनिवरा दात्मन संविदस्तु ।। ५ ।।

yasmāt saṃpūrṇa kāmā dvigata kalimalā ddivyavāgātma dehā:
nityaṃ pradyotamānā jagati hi tapasā saṃsthita prajñato'nyaḥ ।
santaptānāṃ prajānāṃ viṣayaviṣadharairnaiva kaściccharaṇyaḥ
tasmāt pārāśarānme ramaṇamunivarā dātmana saṃvidastu ।। 5 ।।

यस्याहं मेमतिर्हि स्वय मिह गळिता संविदेवा वशिष्टा
धर्माधर्म प्रपंचः सह विधिभि रहो संप्रशांतो निषेधैः ।
इष्टानिष्टे समाने स्थितिरपि जगति प्राणिनां वा हितार्था
तस्येदं पादयुग्मं रमणभगवतः संप्रपद्ये शरण्यम् ।। ६ ।।

yasyāhaṃ mematirhi svaya miha gal̤itā saṃvidevā vaśiṣṭā
dharmādharma prapaṃcaḥ saha vidhibhi raho saṃpraśāṃto niṣedhaiḥ ।
iṣṭāniṣṭe samāne sthitirapi jagati prāṇināṃ vā hitārthā
tasyedaṃ pādayugmaṃ ramaṇabhagavataḥ saṃprapadye śaraṇyam ।। 6 ।।

यस्मिन्नत्याश्रमस्थे ह्यभय मुपगते वीतवर्णप्रपंचे
ब्रह्मिष्ठे नित्यतृप्ते परम रसनिधौ सिद्धयोऽष्टौ प्रणम्राः ।
कामाश्च प्राप्तकामा स्सुख मिह परमं संविशंतीव नित्यं
तस्मिन् पाराशरे मे रमणमुनिवरे धीन्दियाण्या रमंताम् । ७ ।

yasminnatyāśramasthe hyabhaya mupagate vītavarṇaprapaṃce
brahmiṣṭhe nityatṛpte parama rasanidhau siddhayo'ṣṭau praṇamrāḥ ।
kāmāśca prāptakāmā ssukha miha paramaṃ saṃviśaṃtīva nityaṃ
tasmin pārāśare me ramaṇamunivare dhīndiyāṇyā ramaṃtām ।। 7 ।।

स्वामिन् सर्वार्तिहारि नयि परमगुरो निर्मलज्ञानमूर्ते
वासिष्ठस्य प्रसादा त्तव चरणयुगं प्राप्य सर्वे र्दुरापम् ।
पूर्णाः कामा इहेति प्रणिहितमनसा धन्यतां भावयंतं
त्राहीम पापजाला द्रमणमुनिपते दैवरातं प्रपन्नं ।। ८ ।।

svāmin sarvārtihāri nayi paramaguro nirmalajñānamūrte
vāsiṣṭhasya prasādā ttava caraṇayugaṃ prāpya sarve rdurāpam ।
pūrṇāḥ kāmā iheti praṇihitamanasā dhanyatāṃ bhāvayaṃtaṃ
trāhīma pāpajālā dramaṇamunipate daivarātaṃ prapannaṃ ।। 8 ।।


रमणं रमणीयचिद्विकासं
शरणं संस्मरणीय सद्विलासम् ।
परमं परमार्थ तत्त्वभोधं
कलये कल्मषकीलन प्रबोधम् ।।
           — दैवरात विरचितं

ramaṇaṃ ramaṇīyacidvikāsaṃ
śaraṇaṃ saṃsmaraṇīya sadvilāsam ।
paramaṃ paramārtha tattvabhodhaṃ
kalaye kalmaṣakīlana prabodham ।।
           — daivarāta viracitaṃ



1. Thanks go to the Vashishta Ganapthy Muni ashram in Kaluvarayi
   and Aruna, Hema, Abhilash & Anil
   who helped find and render these verses.

This ramana-vibhakti-ashtakam, Eight verses in praise of Sri Ramana", is mentioned in the Sep/Oct 2009 issue of 'The Maharshi',   the Aug 2023 issue of the Saranāgatī eNewsletter and Sri Ramana Reminsicences by G.V.Subbaramayya [1]