link to Home page of 86-06 Edgerton Blvd, Jamaica, NY 11432-2937 - 718 575-3215
The Archives
 

Śrī Lalitā Sahasranām

image of Kamakshii

 

dhyānam

sindūrāruṇa vigrahāṃ trinayanāṃ māṇikya-mauli sphurat
tārā nāyaka śekharāṃ smitamukhī māpīna vakṣoruhām ।
pāṇibhyāmalipūrṇa ratna caṣakaṃ raktotpalaṃ bibhratīṃ
saumyāṃ ratna ghaṭastha raktacaraṇāṃ dhyāyet parāmambikām ॥

aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛta pāśāṅkuśa puṣpa bāṇacāpām ।
aṇimādibhi rāvṛtāṃ mayūkhai- rahamityeva vibhāvaye bhavānīm ॥

dhyāyet padmāsanasthāṃ vikasitavadanāṃ padmapatrāyatākṣīṃ
hemābhāṃ pītavastrāṃ karakalitalasaddhemapadmāṃ varāṅgīm ।
sarvālaṅkāra yuktāṃ satata mabhayadāṃ bhaktanamrāṃ bhavānīṃ
śrīvidyāṃ śānta mūrtiṃ sakala suranutāṃ sarva sampatpradātrīm ॥

sakuṅkuma vilepanāmalikacumbi kastūrikāṃ
samanda hasitekṣaṇāṃ saśara cāpa pāśāṅkuśām ।
aśeṣajana mohinīṃ aruṇa mālya bhūṣāmbarāṃ
japākusuma bhāsurāṃ japavidhau smare dambikām ॥


1. oṃ śrīmātā śrīmahārājñī śrīmat-siṃhāsaneśvarī ।
cidagni-kuṇḍa-sambhūtā devakārya-samudyatā ॥ 1॥

6. udyadbhānu-sahasrābhā caturbāhu-samanvitā ।
rāgasvarūpa-pāśāḍhyā krodhākārāṅkuśojjvalā ॥ 2॥

10. manorūpekṣu-kodaṇḍā pañcatanmātra-sāyakā ।
nijāruṇa-prabhāpūra-majjadbrahmāṇḍa-maṇḍalā ॥ 3॥

13. campakāśoka-punnāga-saugandhika-lasatkacā ।
kuruvindamaṇi-śreṇī-kanatkoṭīra-maṇḍitā ॥ 4॥

15. aṣṭamīcandra-vibhrāja-dalikasthala-śobhitā ।
mukhacandra-kalaṅkābha-mṛganābhi-viśeṣakā ॥ 5॥/p>

17. vadanasmara-māṅgalya-gṛhatoraṇa-cillikā ।
vaktralakṣmī-parīvāha-calanmīnābha-locanā ॥ 6॥

19. navacampaka-puṣpābha-nāsādaṇḍa-virājitā ।
tārākānti-tiraskāri-nāsābharaṇa-bhāsurā ॥ 7॥

21. kadambamañjarī-kḷpta-karṇapūra-manoharā ।
tāṭaṅka-yugalī-bhūta-tapanoḍupa-maṇḍalā ॥ 8॥

23. padmarāga-śilādarśa-paribhāvi-kapolabhūḥ ।
navavidruma-bimbaśrī-nyakkāri-daśanacchadā ॥ 9 ॥

25. śuddha-vidyāṅkurākāra-dvijapaṅkti-dvayojjvalā ।
karpūra-vīṭikāmoda-samākarṣi-digantarā ॥ 10॥

27. nija-saṃlāpa-mādhurya-vinirbhartsita-kacchapī ।
mandasmita-prabhāpūra-majjatkāmeśa-mānasā ॥ 11॥

29. anākalita-sādṛśya-cibukaśrī-virājitā ।
kāmeśa-baddha-māṅgalya-sūtra-śobhita-kandharā ॥ 12॥

31. kanakāṅgada-keyūra-kamanīya-bhujānvitā ।
ratnagraiveya-cintāka-lola-muktā-phalānvitā ॥ 13॥

33. kāmeśvara-premaratna-maṇi-pratipaṇa-stanī ।
nābhyālavāla-romāli-latā-phala-kucadvayī ॥ 14॥

35. lakṣyaroma-latādhāratā-samunneya-madhyamā ।
stanabhāra-dalanmadhya-paṭṭabandha-valitrayā ॥ 15॥

37. aruṇāruṇa-kausumbha-vastra-bhāsvat-kaṭītaṭī ।
ratna-kiṅkiṇikā-ramya-raśanā-dāma-bhūṣitā ॥ 16॥

39. kāmeśa-jñāta-saubhāgya-mārdavoru-dvayānvitā ।
māṇikya-mukuṭākāra-jānudvaya-virājitā ॥ 17॥

41. indragopa-parikṣipta-smaratūṇābha-jaṅghikā ।
gūḍhagulphā kūrmapṛṣṭha-jayiṣṇu-prapadānvitā ॥ 18॥

44. nakha-dīdhiti-saṃchanna-namajjana-tamoguṇā ।
padadvaya-prabhājāla-parākṛta-saroruhā ॥ 19॥

46. siñjāna-maṇimañjīra-maṇḍita-śrī-padāmbujā ।
marālī-mandagamanā mahālāvaṇya-śevadhiḥ ॥ 20॥

49. sarvāruṇā'navadyāṅgī sarvābharaṇa-bhūṣitā ।
śiva-kāmeśvarāṅkasthā śivā svādhīna-vallabhā ॥ 21॥

55. sumeru-madhya-śṛṅgasthā śrīmannagara-nāyikā ।
cintāmaṇi-gṛhāntasthā pañca-brahmāsana-sthitā ॥ 22॥

59. mahāpadmāṭavī-saṃsthā kadambavana-vāsinī ।
sudhāsāgara-madhyasthā kāmākṣī kāmadāyinī ॥ 23॥

64. devarṣi-gaṇa-saṃghāta-stūyamānātma-vaibhavā ।
bhaṇḍāsura-vadhodyukta-śaktisenā-samanvitā ॥ 24॥

66. sampatkarī-samārūḍha-sindhura-vraja-sevitā ।
aśvārūḍhādhiṣṭhitāśva-koṭi-koṭibhirāvṛtā ॥ 25॥

68. cakrarāja-rathārūḍha-sarvāyudha-pariṣkṛtā ।
geyacakra-rathārūḍha-mantriṇī-parisevitā ॥ 26॥

70. kiricakra-rathārūḍha-daṇḍanāthā-puraskṛtā ।
jvālā-mālinikākṣipta-vahniprākāra-madhyagā ॥ 27॥

72. bhaṇḍasainya-vadhodyukta-śakti-vikrama-harṣitā ।
nityā-parākramāṭopa-nirīkṣaṇa-samutsukā ॥ 28॥

74. bhaṇḍaputra-vadhodyukta-bālā-vikrama-nanditā ।
mantriṇyambā-viracita-viṣaṅga-vadha-toṣitā ॥ 29॥

76. viśukra-prāṇaharaṇa-vārāhī-vīrya-nanditā ।
kāmeśvara-mukhāloka-kalpita-śrīgaṇeśvarā ॥ 30॥

78. mahāgaṇeśa-nirbhinna-vighnayantra-praharṣitā ।
bhaṇḍāsurendra-nirmukta-śastra-pratyastra-varṣiṇī ॥ 31॥

80. karāṅguli-nakhotpanna-nārāyaṇa-daśākṛtiḥ ।
mahā-pāśupatāstrāgni-nirdagdhāsura-sainikā ॥ 32॥

82. kāmeśvarāstra-nirdagdha-sabhaṇḍāsura-śūnyakā ।
brahmopendra-mahendrādi-deva-saṃstuta-vaibhavā ॥ 33॥

84. hara-netrāgni-saṃdagdha-kāma-sañjīvanauṣadhiḥ ।
śrīmadvāgbhava-kūṭaika-svarūpa-mukha-paṅkajā ॥ 34॥

86. kaṇṭhādhaḥ-kaṭi-paryanta-madhyakūṭa-svarūpiṇī ।
śakti-kūṭaikatāpanna-kaṭyadhobhāga-dhāriṇī ॥ 35॥

88. mūla-mantrātmikā mūlakūṭatraya-kalebarā ।
kulāmṛtaika-rasikā kulasaṃketa-pālinī ॥ 36॥

92. kulāṅganā kulāntasthā kaulinī kulayoginī ।
akulā samayāntasthā samayācāra-tatparā ॥ 37॥

99. mūlādhāraika-nilayā brahmagranthi-vibhedinī ।
maṇi-pūrāntaruditā viṣṇugranthi-vibhedinī ॥ 38॥

103. ājñā-cakrāntarālasthā rudragranthi-vibhedinī ।
sahasrārāmbujārūḍhā sudhā-sārābhivarṣiṇī ॥ 39॥

107. taḍillatā-samaruciḥ ṣaṭcakropari-saṃsthitā ।
mahāsaktiḥ kuṇḍalinī bisatantu-tanīyasī ॥ 40॥

112. bhavānī bhāvanāgamyā bhavāraṇya-kuṭhārikā ।
bhadrapriyā bhadramūrtir bhakta-saubhāgyadāyinī ॥ 41॥

118. bhaktipriyā bhaktigamyā bhaktivaśyā bhayāpahā ।
śāmbhavī śāradārādhyā śarvāṇī śarmadāyinī ॥ 42॥

126. śāṅkarī śrīkarī sādhvī śaraccandra-nibhānanā ।
śātodarī śāntimatī nirādhārā nirañjanā ॥ 43॥

134. nirlepā nirmalā nityā nirākārā nirākulā ।
nirguṇā niṣkalā śāntā niṣkāmā nirupaplavā ॥ 44॥

144. nityamuktā nirvikārā niṣprapañcā nirāśrayā ।
nityaśuddhā nityabuddhā niravadyā nirantarā ॥ 45॥

152. niṣkāraṇā niṣkalaṅkā nirupādhir nirīśvarā ।
nīrāgā rāgamathanī nirmadā madanāśinī ॥ 46॥

160. niścintā nirahaṃkārā nirmohā mohanāśinī ।
nirmamā mamatāhantrī niṣpāpā pāpanāśinī ॥ 47॥

168. niṣkrodhā krodhaśamanī nirlobhā lobhanāśinī ।
niḥsaṃśayā saṃśayaghnī nirbhavā bhavanāśinī ॥ 48 ॥

176. nirvikalpā nirābādhā nirbhedā bhedanāśinī ।
nirnāśā mṛtyumathanī niṣkriyā niṣparigrahā ॥ 49॥

184. nistulā nīlacikurā nirapāyā niratyayā ।
durlabhā durgamā durgā duḥkhahantrī sukhapradā ॥ 50॥

193. duṣṭadūrā durācāra-śamanī doṣavarjitā ।
sarvajñā sāndrakaruṇā samānādhika-varjitā ॥ 51॥

199. sarvaśaktimayī sarva-maṅgalā sadgatipradā ।
sarveśvarī sarvamayī sarvamantra-svarūpiṇī ॥ 53॥

205. sarva-yantrātmikā sarva-tantrarūpā manonmanī ।
māheśvarī mahādevī mahālakṣmīr mṛḍapriyā ॥ 54॥

212. mahārūpā mahāpūjyā mahāpātaka-nāśinī ।
mahāmāyā mahāsattvā mahāśaktir mahāratiḥ ॥ 54॥

219. mahābhogā mahaiśvaryā mahāvīryā mahābalā ।
mahābuddhir mahāsiddhir mahāyogeśvareśvarī ॥ 55॥

226. mahātantrā mahāmantrā mahāyantrā mahāsanā ।
mahāyāga-kramārādhyā mahābhairava-pūjitā ॥ 56॥

232. maheśvara-mahākalpa-mahātāṇḍava-sākṣiṇī ।
mahākāmeśa-mahiṣī mahātripura-sundarī ॥ 57॥

235. catuḥṣaṣṭyupacārāḍhyā catuḥṣaṣṭikalāmayī ।
mahācatuḥ-ṣaṣṭikoṭi-yoginī-gaṇasevitā ॥ 58॥

238. manuvidyā candravidyā candramaṇḍala-madhyagā ।
cārurūpā cāruhāsā cārucandra-kalādharā ॥ 59॥

244. carācara-jagannāthā cakrarāja-niketanā ।
pārvatī padmanayanā padmarāga-samaprabhā ॥ 60॥

249. pañca-pretāsanāsīnā pañcabrahma-svarūpiṇī ।
cinmayī paramānandā vijñāna-ghanarūpiṇī ॥ 61॥

254. dhyāna-dhyātṛ-dhyeyarūpā dharmādharma-vivarjitā ।
viśvarūpā jāgariṇī svapantī taijasātmikā ॥ 62॥

260. suptā prājñātmikā turyā sarvāvasthā-vivarjitā ।
sṛṣṭikartrī brahmarūpā goptrī govindarūpiṇī ॥ 63॥

268. saṃhāriṇī rudrarūpā tirodhāna-karīśvarī ।
sadāśivā'nugrahadā pañcakṛtya-parāyaṇā ॥ 64॥

275. bhānumaṇḍala-madhyasthā bhairavī bhagamālinī ।
padmāsanā bhagavatī padmanābha-sahodarī ॥ 65॥

281. unmeṣa-nimiṣotpanna-vipanna-bhuvanāvalī ।
sahasra-śīrṣavadanā sahasrākṣī sahasrapāt ॥ 66॥

285. ābrahma-kīṭa-jananī varṇāśrama-vidhāyinī ।
nijājñārūpa-nigamā puṇyāpuṇya-phalapradā ॥ 67॥

289. śruti-sīmanta-sindūrī-kṛta-pādābja-dhūlikā ।
sakalāgama-sandoha-śukti-sampuṭa-mauktikā ॥ 68॥

291. puruṣārthapradā pūrṇā bhoginī bhuvaneśvarī ।
ambikā'nādi-nidhanā haribrahmendra-sevitā ॥ 69॥

298. nārāyaṇī nādarūpā nāmarūpa-vivarjitā ।
hrīṃkārī hrīmatī hṛdyā heyopādeya-varjitā ॥ 70॥

305. rājarājārcitā rājñī ramyā rājīvalocanā ।
rañjanī ramaṇī rasyā raṇatkiṅkiṇi-mekhalā ॥ 71॥

313. ramā rākenduvadanā ratirūpā ratipriyā ।
rakṣākarī rākṣasaghnī rāmā ramaṇalampaṭā ॥ 72॥

321. kāmyā kāmakalārūpā kadamba-kusuma-priyā ।
kalyāṇī jagatīkandā karuṇā-rasa-sāgarā ॥ 73॥

327. kalāvatī kalālāpā kāntā kādambarīpriyā ।
varadā vāmanayanā vāruṇī-mada-vihvalā ॥ 74॥

334. viśvādhikā vedavedyā vindhyācala-nivāsinī ।
vidhātrī vedajananī viṣṇumāyā vilāsinī ॥ 75॥

341. kṣetrasvarūpā kṣetreśī kṣetra-kṣetrajña-pālinī ।
kṣayavṛddhi-vinirmuktā kṣetrapāla-samarcitā ॥ 76॥

346. vijayā vimalā vandyā vandāru-jana-vatsalā ।
vāgvādinī vāmakeśī vahnimaṇḍala-vāsinī ॥ 77॥

353. bhaktimat-kalpalatikā paśupāśa-vimocinī ।
saṃhṛtāśeṣa-pāṣaṇḍā sadācāra-pravartikā ॥ 78 ॥

357. tāpatrayāgni-santapta-samāhlādana-candrikā ।
taruṇī tāpasārādhyā tanumadhyā tamo'pahā ॥ 79॥

362. citistatpada-lakṣyārthā cidekarasa-rūpiṇī ।
svātmānanda-lavībhūta-brahmādyānanda-santatiḥ ॥ 80॥

366. parā pratyakcitīrūpā paśyantī paradevatā ।
madhyamā vaikharīrūpā bhakta-mānasa-haṃsikā ॥ 81॥

373. kāmeśvara-prāṇanāḍī kṛtajñā kāmapūjitā ।
śṛṅgāra-rasa-sampūrṇā jayā jālandhara-sthitā ॥ 82॥

379. oḍyāṇapīṭha-nilayā bindu-maṇḍalavāsinī ।
rahoyāga-kramārādhyā rahastarpaṇa-tarpitā ॥ 83॥

383. sadyaḥprasādinī viśva-sākṣiṇī sākṣivarjitā ।
ṣaḍaṅgadevatā-yuktā ṣāḍguṇya-paripūritā ॥ 84॥

388. nityaklinnā nirupamā nirvāṇa-sukha-dāyinī ।
nityā-ṣoḍaśikā-rūpā śrīkaṇṭhārdha-śarīriṇī ॥ 85॥

393. prabhāvatī prabhārūpā prasiddhā parameśvarī ।
mūlaprakṛtir avyaktā vyaktāvyakta-svarūpiṇī ॥ 86॥

400. vyāpinī vividhākārā vidyāvidyā-svarūpiṇī ।
mahākāmeśa-nayana-kumudāhlāda-kaumudī ॥ 87॥

404. bhakta-hārda-tamobheda-bhānumadbhānu-santatiḥ ।
śivadūtī śivārādhyā śivamūrtiḥ śivaṅkarī ॥ 88॥

409. śivapriyā śivaparā śiṣṭeṣṭā śiṣṭapūjitā ।
aprameyā svaprakāśā manovācāmagocarā ॥ 89॥

416. cicchaktiś cetanārūpā jaḍaśaktir jaḍātmikā ।
gāyatrī vyāhṛtiḥ sandhyā dvijabṛnda-niṣevitā ॥ 90॥

424. tattvāsanā tattvamayī pañca-kośāntara-sthitā ।
niḥsīma-mahimā nitya-yauvanā madaśālinī ॥ 91 ॥

432. madaghūrṇita-raktākṣī madapāṭala-gaṇḍabhūḥ ।
candana-drava-digdhāṅgī cāmpeya-kusuma-priyā ॥ 92॥

436. kuśalā komalākārā kurukullā kuleśvarī ।
kulakuṇḍālayā kaula-mārga-tatpara-sevitā ॥ 93॥

442. kumāra-gaṇanāthāmbā tuṣṭiḥ puṣṭir matir dhṛtiḥ ।
śāntiḥ svastimatī kāntir nandinī vighnanāśinī ॥ 94॥

452. tejovatī trinayanā lolākṣī-kāmarūpiṇī ।
mālinī haṃsinī mātā malayācala-vāsinī ॥ 95॥

459. sumukhī nalinī subhrūḥ śobhanā suranāyikā ।
kālakaṇṭhī kāntimatī kṣobhiṇī sūkṣmarūpiṇī ॥ 96॥

468. vajreśvarī vāmadevī vayo'vasthā-vivarjitā ।
siddheśvarī siddhavidyā siddhamātā yaśasvinī ॥ 97॥

475. viśuddhicakra-nilayā 'raktavarṇā trilocanā ।
khaṭvāṅgādi-praharaṇā vadanaika-samanvitā ॥ 98॥

480. pāyasānnapriyā tvaksthā paśuloka-bhayaṅkarī ।
amṛtādi-mahāśakti-saṃvṛtā ḍākinīśvarī ॥ 99॥

485. anāhatābja-nilayā śyāmābhā vadanadvayā ।
daṃṣṭrojjvalā'kṣa-mālādi-dharā rudhirasaṃsthitā ॥ 100॥

491. kālarātryādi-śaktyaugha-vṛtā snigdhaudanapriyā ।
mahāvīrendra-varadā rākiṇyambā-svarūpiṇī ॥ 101॥

495. maṇipūrābja-nilayā vadanatraya-saṃyutā ।
vajrādikāyudhopetā ḍāmaryādibhirāvṛtā ॥ 102॥

499. raktavarṇā māṃsaniṣṭhā guḍānna-prīta-mānasā ।
samastabhakta-sukhadā lākinyambā-svarūpiṇī ॥ 103॥

504. svādhiṣṭhānāmbuja-gatā caturvaktra-manoharā ।
śūlādyāyudha-sampannā pītavarṇā'tigarvitā ॥ 104॥

509. medoniṣṭhā madhuprītā bandhinyādi-samanvitā ।
dadhyannāsakta-hṛdayā kākinī-rūpa-dhāriṇī ॥ 105॥

514. mūlādhārāmbujārūḍhā pañca-vaktrā'sthi-saṃsthitā ।
aṅkuśādi-praharaṇā varadādi-niṣevitā ॥ 106॥

519. mudgaudanāsakta-cittā sākinyambā-svarūpiṇī ।
ājñā-cakrābja-nilayā śuklavarṇā ṣaḍānanā ॥ 107॥

524. majjāsaṃsthā haṃsavatī-mukhya-śakti-samanvitā ।
haridrānnaika-rasikā hākinī-rūpa-dhāriṇī ॥ 108॥

528. sahasradala-padmasthā sarva-varṇopa-śobhitā ।
sarvāyudhadharā śukla-saṃsthitā sarvatomukhī ॥ 109॥

533. sarvaudana-prītacittā yākinyambā-svarūpiṇī ।
svāhā svadhā'matir medhā śrutiḥ smṛtir anuttamā ॥ 110॥

542. puṇyakīrtiḥ puṇyalabhyā puṇyaśravaṇa-kīrtanā ।
pulomajārcitā bandha-mocanī barbarālakā ॥ 111 ॥

548. vimarśarūpiṇī vidyā viyadādi-jagatprasūḥ ।
sarvavyādhi-praśamanī sarvamṛtyu-nivāriṇī ॥ 112॥

553. agragaṇyā'cintyarūpā kalikalmaṣa-nāśinī ।
kātyāyanī kālahantrī kamalākṣa-niṣevitā ॥ 113॥

559. tāmbūla-pūrita-mukhī dāḍimī-kusuma-prabhā ।
mṛgākṣī mohinī mukhyā mṛḍānī mitrarūpiṇī ॥ 114॥

566. nityatṛptā bhaktanidhir niyantrī nikhileśvarī ।
maitryādi-vāsanālabhyā mahāpralaya-sākṣiṇī ॥ 115॥

572. parā śaktiḥ parā niṣṭhā prajñānaghana-rūpiṇī ।
mādhvīpānālasā mattā mātṛkā-varṇa-rūpiṇī ॥ 116॥

578. mahākailāsa-nilayā mṛṇāla-mṛdu-dorlatā ।
mahanīyā dayāmūrtir mahāsāmrājya-śālinī ॥ 117॥

583. ātmavidyā mahāvidyā śrīvidyā kāmasevitā ।
śrī-ṣoḍaśākṣarī-vidyā trikūṭā kāmakoṭikā ॥ 118॥

590. kaṭākṣa-kiṅkarī-bhūta-kamalā-koṭi-sevitā ।
śiraḥsthitā candranibhā bhālasthendra-dhanuḥprabhā ॥119॥

595 hṛdayasthā raviprakhyā trikoṇāntara-dīpikā ।
dākṣāyaṇī daityahantrī dakṣayajña-vināśinī ॥ 120॥

601. darāndolita-dīrghākṣī dara-hāsojjvalan-mukhī ।
gurumūrtir guṇanidhir gomātā guhajanmabhūḥ ॥ 121॥

607. deveśī daṇḍanītisthā daharākāśa-rūpiṇī ।
pratipanmukhya-rākānta-tithi-maṇḍala-pūjitā ॥ 122॥

611. kalātmikā kalānāthā kāvyālāpa-vinodinī ।
sacāmara-ramā-vāṇī-savya-dakṣiṇa-sevitā ॥ 123॥

615. ādiśaktir ameyā 'tmā paramā pāvanākṛtiḥ ।
anekakoṭi-brahmāṇḍa-jananī divyavigrahā ॥ 124॥

622. klīṃkārī kevalā guhyā kaivalya-padadāyinī ।
tripurā trijagadvandyā trimūrtis tridaśeśvarī ॥ 125॥

630. tryakṣarī divya-gandhāḍhyā sindūra-tilakāñcitā ।
umā śailendratanayā gaurī gandharva-sevitā ॥ 126॥

637. viśvagarbhā svarṇagarbhā'varadā vāgadhīśvarī ।
dhyānagamyā'paricchedyā jñānadā jñānavigrahā ॥ 127॥

645. sarvavedānta-saṃvedyā satyānanda-svarūpiṇī ।
lopāmudrārcitā līlā-kḷpta-brahmāṇḍa-maṇḍalā ॥ 128॥

649. adṛśyā dṛśyarahitā vijñātrī vedyavarjitā ।
yoginī yogadā yogyā yogānandā yugandharā ॥ 129॥

658. icchāśakti-jñānaśakti-kriyāśakti-svarūpiṇī ।
sarvādhārā supratiṣṭhā sadasadrūpa-dhāriṇī ॥ 130॥

662. aṣṭamūrtir ajājetrī lokayātrā-vidhāyinī ।
ekākinī bhūmarūpā nirdvaitā dvaitavarjitā ॥ 131॥

669. annadā vasudā vṛddhā brahmātmaikya-svarūpiṇī ।
bṛhatī brāhmaṇī brāhmī brahmānandā balipriyā ॥ 132॥

678. bhāṣārūpā bṛhatsenā bhāvābhāva-vivarjitā ।
sukhārādhyā śubhakarī śobhanā sulabhā gatiḥ ॥ 133॥

684. rāja-rājeśvarī rājya-dāyinī rājya-vallabhā ।
rājatkṛpā rājapīṭha-niveśita-nijāśritā ॥ 134॥

689. rājyalakṣmīḥ kośanāthā caturaṅga-baleśvarī ।
sāmrājya-dāyinī satyasandhā sāgaramekhalā ॥ 135॥

695. dīkṣitā daityaśamanī sarvaloka-vaśaṅkarī ।
sarvārthadātrī sāvitrī saccidānanda-rūpiṇī ॥ 136॥

701. deśa-kālāparicchinnā sarvagā sarvamohinī ।
sarasvatī śāstramayī guhāmbā guhyarūpiṇī ॥ 137॥

708. sarvopādhi-vinirmuktā sadāśiva-pativratā ।
sampradāyeśvarī sādhvī gurumaṇḍala-rūpiṇī ॥ 138॥

714. kulottīrṇā bhagārādhyā māyā madhumatī mahī ।
gaṇāmbā guhyakārādhyā komalāṅgī gurupriyā ॥ 139॥

723. svatantrā sarvatantreśī dakṣiṇāmūrti-rūpiṇī ।
sanakādi-samārādhyā śivajñāna-pradāyinī ॥ 140॥

728. citkalā 'nanda-kalikā premarūpā priyaṅkarī ।
nāmapārāyaṇa-prītā nandividyā naṭeśvarī ॥ 141॥

735. mithyā-jagadadhiṣṭhānā muktidā muktirūpiṇī ।
lāsyapriyā layakarī lajjā rambhādivanditā ॥ 142॥

742. bhavadāva-sudhāvṛṣṭiḥ pāpāraṇya-davānalā ।
daurbhāgya-tūlavātūlā jarādhvānta-raviprabhā ॥ 143॥

746. bhāgyābdhi-candrikā bhakta-cittakeki-ghanāghanā ।
rogaparvata-dambholir mṛtyudāru-kuṭhārikā ॥ 144॥

750. maheśvarī mahākālī mahāgrāsā mahāśanā ।
aparṇā caṇḍikā caṇḍamuṇḍāsura-niṣūdinī ॥ 145॥

757. kṣarākṣarātmikā sarva-lokeśī viśvadhāriṇī ।
trivargadātrī subhagā tryambakā triguṇātmikā ॥ 146॥

764. svargāpavargadā śuddhā japāpuṣpa-nibhākṛtiḥ ।
ojovatī dyutidharā yajñarūpā priyavratā ॥ 147॥

771. durārādhyā durādharṣā pāṭalī-kusuma-priyā ।
mahatī merunilayā mandāra-kusuma-priyā ॥ 148॥

777. vīrārādhyā virāḍrūpā virajā viśvatomukhī ।
pratyagrūpā parākāśā prāṇadā prāṇarūpiṇī ॥ 149॥

785. mārtaṇḍa-bhairavārādhyā mantriṇī-nyasta-rājyadhūḥ ।
tripureśī jayatsenā nistraiguṇyā parāparā ॥ 150॥

791. satya-jñānānanda-rūpā sāmarasya-parāyaṇā ।
kapardinī kalāmālā kāmadhuk kāmarūpiṇī ॥ 151॥

797. kalānidhiḥ kāvyakalā rasajñā rasaśevadhiḥ ।
puṣṭā purātanā pūjyā puṣkarā puṣkarekṣaṇā ॥ 152॥

806. paraṃjyotiḥ paraṃdhāma paramāṇuḥ parātparā ।
pāśahastā pāśahantrī paramantra-vibhedinī ॥ 153॥

813. mūrtā'mūrtā'nityatṛptā munimānasa-haṃsikā ।
satyavratā satyarūpā sarvāntaryāminī satī ॥ 154॥

821. brahmāṇī brahmajananī bahurūpā budhārcitā ।
prasavitrī pracaṇḍā 'jñā pratiṣṭhā prakaṭākṛtiḥ ॥ 155॥

831. prāṇeśvarī prāṇadātrī pañcāśatpīṭha-rūpiṇī ।
viśṛṅkhalā viviktasthā vīramātā viyatprasūḥ ॥ 156॥

838. mukundā muktinilayā mūlavigraha-rūpiṇī ।
bhāvajñā bhavarogaghnī bhavacakra-pravartinī ॥ 157॥

844. chandaḥsārā śāstrasārā mantrasārā talodarī ।
udārakīrtir uddāmavaibhavā varṇarūpiṇī ॥ 158॥

851. janmamṛtyu-jarātapta-janaviśrānti-dāyinī ।
sarvopaniṣa-dud-ghuṣṭā śāntyatīta-kalātmikā ॥ 159॥

862. gambhīrā gaganāntasthā garvitā gānalolupā ।
kalpanā-rahitā kāṣṭhā'kāntā kāntārdha-vigrahā ॥ 160॥

866. kāryakāraṇa-nirmuktā kāmakeli-taraṅgitā ।
kanatkanakatā-ṭaṅkā līlā-vigraha-dhāriṇī ॥ 161॥

872. ajā kṣayavinirmuktā mugdhā kṣipra-prasādinī ।
antarmukha-samārādhyā bahirmukha-sudurlabhā ॥ 162॥

880. trayī trivarganilayā tristhā tripura-mālinī ।
nirāmayā nirālambā svātmārāmā sudhāsṛtiḥ ॥ 163 ॥

884. saṃsārapaṅka-nirmagna-samuddharaṇa-paṇḍitā ।
yajñapriyā yajñakartrī yajamāna-svarūpiṇī ॥ 164॥

890. dharmādhārā dhanādhyakṣā dhanadhānya-vivardhinī ।
viprapriyā viprarūpā viśvabhramaṇa-kāriṇī ॥ 165॥

898. viśvagrāsā vidrumābhā vaiṣṇavī viṣṇurūpiṇī ।
ayonir yoninilayā kūṭasthā kularūpiṇī ॥ 166॥

906. vīragoṣṭhīpriyā vīrā naiṣkarmyā nādarūpiṇī ।
vijñānakalanā kalyā vidagdhā baindavāsanā ॥ 167॥

912. tattvādhikā tattvamayī tattvamartha-svarūpiṇī ।
sāmagānapriyā somyā sadāśiva-kuṭumbinī ॥ 168 ॥

918. savyāpasavya-mārgasthā sarvāpadvinivāriṇī ।
svasthā svabhāvamadhurā dhīrā dhīrasamarcitā ॥ 169॥

923. caitanyārghya-samārādhyā caitanya-kusumapriyā ।
sadoditā sadātuṣṭā taruṇāditya-pāṭalā ॥ 170॥

927. dakṣiṇā-dakṣiṇārādhyā darasmera-mukhāmbujā ।
kaulinī-kevalā'narghya-kaivalya-padadāyinī ॥ 171॥

934. stotrapriyā stutimatī śruti-saṃstuta-vaibhavā ।
manasvinī mānavatī maheśī maṅgalākṛtiḥ ॥ 172॥

942. viśvamātā jagaddhātrī viśālākṣī virāgiṇī ।
pragalbhā paramodārā parāmodā manomayī ॥ 173॥

948. vyomakeśī vimānasthā vajriṇī vāmakeśvarī ।
pañcayajña-priyā pañca-preta-mañcādhiśāyinī ॥ 174॥

955. pañcamī pañcabhūteśī pañca-saṃkhyopacāriṇī ।
śāśvatī śāśvataiśvaryā śarmadā śambhumohinī ॥ 175॥

964. dharā dharasutā dhanyā dharmiṇī dharmavardhinī ।
lokātītā guṇātītā sarvātītā śamātmikā ॥ 176॥

971. bandhūka-kusumaprakhyā bālā līlāvinodinī ।
sumaṅgalī sukhakarī suveṣāḍhyā suvāsinī ॥ 177॥

977. suvāsinyarcana-prītā 'śobhanā śuddhamānasā ।
bindu-tarpaṇa-santuṣṭā pūrvajā tripurāmbikā ॥ 178॥

982. daśamudrā-samārādhyā tripurāśrī-vaśaṅkarī ।
jñānamudrā jñānagamyā jñānajñeya-svarūpiṇī ॥ 179॥

990. yonimudrā trikhaṇḍeśī triguṇāmbā trikoṇagā ।
anaghā'dbhuta-cāritrā vāñchitārtha-pradāyinī ॥ 180॥

994. abhyāsātiśaya-jñātā ṣaḍadhvātīta-rūpiṇī ।
avyāja-karuṇā-mūrtir ajñāna-dhvānta-dīpikā ॥ 181॥

998. ābāla-gopa-viditā sarvānullaṅghya-śāsanā ।
śrīcakrarāja-nilayā śrīmat-tripurasundarī ॥ 182॥