link to Home page of 86-06 Edgerton Blvd, Jamaica, NY 11432-2937 - 718 575-3215
The Archives
 
english
print link mp3 audio

śrīlalitātriśatīnāmāvali[1]

श्रीललितात्रिशती नामावलिः


srilalita
|| atha śrīlalitātriśatī nāmāvaliḥ ||

ōṁ aiṁ hrīṁ śrīṁ

ōṁ kakārarūpāyai namaḥ |
ōṁ kalyāṇyai namaḥ |
ōṁ kalyāṇaguṇaśālinyai namaḥ |
ōṁ kalyāṇaśailanilayāyai namaḥ |
ōṁ kamanīyāyai namaḥ |
ōṁ kalāvatyai namaḥ |
ōṁ kamalākṣyai namaḥ |
ōṁ kalmaṣaghnyai namaḥ |
ōṁ karuṇāmr̥tasāgarāyai namaḥ |
ōṁ kadambakānanāvāsāyai namaḥ | 10
ōṁ kadambakusumapriyāyai namaḥ |
ōṁ kandarpavidyāyai namaḥ |
ōṁ kandarpajanakāpāṅgavīkṣaṇāyai namaḥ |
ōṁ karpūravīṭīsaurabhyakallōlitakakuptaṭāyai namaḥ |
ōṁ kalidōṣaharāyai namaḥ |
ōṁ kañjalōcanāyai namaḥ |
ōṁ kamravigrahāyai namaḥ |
ōṁ karmādisākṣiṇyai namaḥ |
ōṁ kārayitryai namaḥ |
ōṁ karmaphalapradāyai namaḥ | 20

ōṁ ēkārarūpāyai namaḥ |
ōṁ ēkākṣaryai namaḥ |
ōṁ ēkānēkākṣarākr̥tyai namaḥ |
ōṁ ētattadityanirdēśyāyai namaḥ |
ōṁ ēkānandacidākr̥tyai namaḥ |
ōṁ ēvamityāgamābōdhyāyai namaḥ |
ōṁ ēkabhaktimadarcitāyai namaḥ |
ōṁ ēkāgracitanirdhyātāyai namaḥ |
ōṁ ēṣaṇārahitādr̥tāyai namaḥ |
ōṁ ēlāsugandhicikurāyai namaḥ | 30
ōṁ ēnakūṭavināśinyai namaḥ |
ōṁ ēkabhōgāyai namaḥ |
ōṁ ēkarasāyai namaḥ |
ōṁ ēkaiśvaryapradāyinyai namaḥ |
ōṁ ēkātapatrasāmrājyapradāyai namaḥ |
ōṁ ēkāntapūjitāyai namaḥ |
ōṁ ēdhamānaprabhāyai namaḥ |
ōṁ ējadanēkajagadīśvaryai namaḥ |
ōṁ ēkavīrādisaṁsēvyāyai namaḥ |
ōṁ ēkaprābhavaśālinyai namaḥ | 40

ōṁ īkārarūpāyai namaḥ |
ōṁ īśitryai namaḥ |
ōṁ īpsitārthapradāyinyai namaḥ |
ōṁ īdr̥gityāvinirdēśyāyai namaḥ |
ōṁ īśvaratvavidhāyinyai namaḥ |
ōṁ īśānādibrahmamayyai namaḥ |
ōṁ īśitvādyaṣṭasiddhidāyai namaḥ |
ōṁ īkṣitryai namaḥ |
ōṁ īkṣaṇasr̥ṣṭāṇḍakōṭyai namaḥ |
ōṁ īśvaravallabhāyai namaḥ | 50
ōṁ īḍitāyai namaḥ |
ōṁ īśvarārdhāṅgaśarīrāyai namaḥ |
ōṁ īśādhidēvatāyai namaḥ |
ōṁ īśvaraprēraṇakaryai namaḥ |
ōṁ īśatāṇḍavasākṣiṇyai namaḥ |
ōṁ īśvarōtsaṅganilayāyai namaḥ |
ōṁ ītibādhāvināśinyai namaḥ |
ōṁ īhāvirahitāyai namaḥ |
ōṁ īśaśaktyai namaḥ |
ōṁ īṣatsmitānanāyai namaḥ | 60

ōṁ lakārarūpāyai namaḥ |
ōṁ lalitāyai namaḥ |
ōṁ lakṣmīvāṇīniṣēvitāyai namaḥ |
ōṁ lākinyai namaḥ |
ōṁ lalanārūpāyai namaḥ |
ōṁ lasaddāḍimapāṭalāyai namaḥ |
ōṁ lalantikālasatphālāyai namaḥ |
ōṁ lalāṭanayanārcitāyai namaḥ |
ōṁ lakṣaṇōjjvaladivyāṅgyai namaḥ |
ōṁ lakṣakōṭyaṇḍanāyikāyai namaḥ | 70
ōṁ lakṣyārthāyai namaḥ |
ōṁ lakṣaṇāgamyāyai namaḥ |
ōṁ labdhakāmāyai namaḥ |
ōṁ latātanavē namaḥ |
ōṁ lalāmarājadalikāyai namaḥ |
ōṁ lambimuktālatāñcitāyai namaḥ |
ōṁ lambōdaraprasavē namaḥ |
ōṁ labhyāyai namaḥ |
ōṁ lajjāḍhyāyai namaḥ |
ōṁ layavarjitāyai namaḥ | 80

ōṁ hrīṁkārarūpāyai namaḥ |
ōṁ hrīṁkāranilayāyai namaḥ |
ōṁ hrīṁpadapriyāyai namaḥ |
ōṁ hrīṁkārabījāyai namaḥ |
ōṁ hrīṁkāramantrāyai namaḥ |
ōṁ hrīṁkāralakṣaṇāyai namaḥ |
ōṁ hrīṁkārajapasuprītāyai namaḥ |
ōṁ hrīṁmatyai namaḥ |
ōṁ hrīṁvibhūṣaṇāyai namaḥ |
ōṁ hrīṁśīlāyai namaḥ | 90
ōṁ hrīṁpadārādhyāyai namaḥ |
ōṁ hrīṁgarbhāyai namaḥ |
ōṁ hrīṁpadābhidhāyai namaḥ |
ōṁ hrīṁkāravācyāyai namaḥ |
ōṁ hrīṁkārapūjyāyai namaḥ |
ōṁ hrīṁkārapīṭhikāyai namaḥ |
ōṁ hrīṁkāravēdyāyai namaḥ |
ōṁ hrīṁkāracintyāyai namaḥ |
ōṁ hrīṁ namaḥ |
ōṁ hrīṁśarīriṇyai namaḥ | 100

ōṁ hakārarūpāyai namaḥ |
ōṁ haladhr̥tpūjitāyai namaḥ |
ōṁ hariṇēkṣaṇāyai namaḥ |
ōṁ harapriyāyai namaḥ |
ōṁ harārādhyāyai namaḥ |
ōṁ haribrahmēndravanditāyai namaḥ |
ōṁ hayārūḍhāsēvitāṁghryai namaḥ |
ōṁ hayamēdhasamarcitāyai namaḥ |
ōṁ haryakṣavāhanāyai namaḥ |
ōṁ haṁsavāhanāyai namaḥ | 110
ōṁ hatadānavāyai namaḥ |
ōṁ hattyādipāpaśamanyai namaḥ |
ōṁ haridaśvādisēvitāyai namaḥ |
ōṁ hastikumbhōttuṅgakucāyai namaḥ |
ōṁ hastikr̥ttipriyāṅganāyai namaḥ |
ōṁ haridrākuṅkumādigdhāyai namaḥ |
ōṁ haryaśvādyamarārcitāyai namaḥ |
ōṁ harikēśasakhyai namaḥ |
ōṁ hādividyāyai namaḥ |
ōṁ hālāmadālasāyai namaḥ | 120

ōṁ sakārarūpāyai namaḥ |
ōṁ sarvajñāyai namaḥ |
ōṁ sarvēśyai namaḥ |
ōṁ sarvamaṅgalāyai namaḥ |
ōṁ sarvakartryai namaḥ |
ōṁ sarvabhartryai namaḥ |
ōṁ sarvahantryai namaḥ |
ōṁ sanātanyai namaḥ |
ōṁ sarvānavadyāyai namaḥ |
ōṁ sarvāṅgasundaryai namaḥ | 130
ōṁ sarvasākṣiṇyai namaḥ |
ōṁ sarvātmikāyai namaḥ |
ōṁ sarvasaukhyadātryai namaḥ |
ōṁ sarvavimōhinyai namaḥ |
ōṁ sarvādhārāyai namaḥ |
ōṁ sarvagatāyai namaḥ |
ōṁ sarvāvaguṇavarjitāyai namaḥ |
ōṁ sarvāruṇāyai namaḥ |
ōṁ sarvamātrē namaḥ |
ōṁ sarvabhūṣaṇabhūṣitāyai namaḥ | 140

ōṁ kakārārthāyai namaḥ |
ōṁ kālahantryai namaḥ |
ōṁ kāmēśyai namaḥ |
ōṁ kāmitārthadāyai namaḥ |
ōṁ kāmasañjīvinyai namaḥ |
ōṁ kalyāyai namaḥ |
ōṁ kaṭhinastanamaṇḍalāyai namaḥ |
ōṁ karabhōravē namaḥ |
ōṁ kalānāthamukhyai nāmḥ
ōṁ kacajitāmbudāyai namaḥ | 150
ōṁ kaṭākṣasyandikaruṇāyai namaḥ |
ōṁ kapāliprāṇanāyikāyai namaḥ |
ōṁ kāruṇyavigrahāyai namaḥ |
ōṁ kāntāyai namaḥ |
ōṁ kāntidhūtajapāvalyai namaḥ |
ōṁ kalālāpāyai namaḥ |
ōṁ kambukaṇṭhyai namaḥ |
ōṁ karanirjitapallavāyai namaḥ |
ōṁ kalpavallīsamabhujāyai namaḥ |
ōṁ kastūrītilakāñcitāyai namaḥ | 160

ōṁ hakārārthāyai namaḥ |
ōṁ haṁsagatyai namaḥ |
ōṁ hāṭakābharaṇōjjvalāyai namaḥ |
ōṁ hārahārikucābhōgāyai namaḥ |
ōṁ hākinyai namaḥ |
ōṁ halyavarjitāyai namaḥ |
ōṁ haritpatisamārādhyāyai namaḥ |
ōṁ haṭhātkārahatāsurāyai namaḥ |
ōṁ harṣapradāyai namaḥ |
ōṁ havirbhōktryai namaḥ | 170
ōṁ hārdasantamasāpahāyai namaḥ |
ōṁ hallīsalāsyasantuṣṭāyai namaḥ |
ōṁ haṁsamantrārtharūpiṇyai namaḥ |
ōṁ hānōpādānanirmuktāyai namaḥ |
ōṁ harṣiṇyai namaḥ |
ōṁ harisōdaryai namaḥ |
ōṁ hāhāhūhūmukhastutyāyai namaḥ |
ōṁ hānivr̥ddhivivarjitāyai namaḥ |
ōṁ hayyaṅgavīnahr̥dayāyai namaḥ |
ōṁ harikōpāruṇāṁśukāyai namaḥ | 180

ōṁ lakārākhyāyai namaḥ |
ōṁ latāpūjyāyai namaḥ |
ōṁ layasthityudbhavēśvaryai namaḥ |
ōṁ lāsyadarśanasantuṣṭāyai namaḥ |
ōṁ lābhālābhavivarjitāyai namaḥ |
ōṁ laṁghyētarājñāyai namaḥ |
ōṁ lāvaṇyaśālinyai namaḥ |
ōṁ laghusiddhadāyai namaḥ |
ōṁ lākṣārasasavarṇābhāyai namaḥ |
ōṁ lakṣmaṇāgrajapūjitāyai namaḥ |
ōṁ labhyētarāyai namaḥ |
ōṁ labdhabhaktisulabhāyai namaḥ |
ōṁ lāṁgalāyudhāyai namaḥ |
ōṁ lagnacāmarahasta śrīśāradā parivījitāyai namaḥ |
ōṁ lajjāpadasamārādhyāyai namaḥ |
ōṁ lampaṭāyai namaḥ |
ōṁ lakulēśvaryai namaḥ |
ōṁ labdhamānāyai namaḥ |
ōṁ labdharasāyai namaḥ |
ōṁ labdhasampatsamunnatyai namaḥ | 200

ōṁ hrīṁkāriṇyai namaḥ |
ōṁ hrīṁkārādyāyai namaḥ |
ōṁ hrīṁmadhyāyai namaḥ |
ōṁ hrīṁśikhāmaṇayē namaḥ |
ōṁ hrīṁkārakuṇḍāgniśikhāyai namaḥ |
ōṁ hrīṁkāraśaśicandrikāyai namaḥ |
ōṁ hrīṁkārabhāskararucyai namaḥ |
ōṁ hrīṁkārāmbhōdacañcalāyai namaḥ |
ōṁ hrīṁkārakandāṅkurikāyai namaḥ |
ōṁ hrīṁkāraikaparāyaṇāyai namaḥ | 210
ōṁ hrīṁkāradīrghikāhaṁsyai namaḥ |
ōṁ hrīṁkārōdyānakēkinyai namaḥ |
ōṁ hrīṁkārāraṇyahariṇyai namaḥ |
ōṁ hrīṁkārāvālavallaryai namaḥ |
ōṁ hrīṁkārapañjaraśukyai namaḥ |
ōṁ hrīṁkārāṅgaṇadīpikāyai namaḥ |
ōṁ hrīṁkārakandarāsiṁhyai namaḥ |
ōṁ hrīṁkārāmbhōjabhr̥ṅgikāyai namaḥ |
ōṁ hrīṁkārasumanōmādhvyai namaḥ |
ōṁ hrīṁkāratarumañjaryai namaḥ | 220

ōṁ sakārākhyāyai namaḥ |
ōṁ samarasāyai namaḥ |
ōṁ sakalāgamasaṁstutāyai namaḥ |
ōṁ sarvavēdānta tātparyabhūmyai namaḥ |
ōṁ sadasadāśrayāyai namaḥ |
ōṁ sakalāyai namaḥ |
ōṁ saccidānandāyai namaḥ |
ōṁ sādhyāyai namaḥ |
ōṁ sadgatidāyinyai namaḥ |
ōṁ sanakādimunidhyēyāyai namaḥ |
ōṁ sadāśivakuṭumbinyai namaḥ | 230
ōṁ sakalādhiṣṭhānarūpāyai namaḥ |
ōṁ satyarūpāyai namaḥ |
ōṁ samākr̥tyai namaḥ |
ōṁ sarvaprapañcanirmātryai namaḥ |
ōṁ samānādhikavarjitāyai namaḥ |
ōṁ sarvōttuṅgāyai namaḥ |
ōṁ saṅgahīnāyai namaḥ |
ōṁ saguṇāyai namaḥ |
ōṁ sakalēṣṭadāyai namaḥ | 240

ōṁ kakāriṇyai namaḥ |
ōṁ kāvyalōlāyai namaḥ |
ōṁ kāmēśvaramanōharāyai namaḥ |
ōṁ kāmēśvaraprāṇanāḍyai namaḥ |
ōṁ kāmēśōtsaṅgavāsinyai namaḥ |
ōṁ kāmēśvarāliṅgitāṅgyai namaḥ |
ōṁ kāmēśvarasukhapradāyai namaḥ |
ōṁ kāmēśvarapraṇayinyai namaḥ |
ōṁ kāmēśvaravilāsinyai namaḥ |
ōṁ kāmēśvaratapassiddhyai namaḥ | 250
ōṁ kāmēśvaramanaḥpriyāyai namaḥ |
ōṁ kāmēśvaraprāṇanāthāyai namaḥ |
ōṁ kāmēśvaravimōhinyai namaḥ |
ōṁ kāmēśvarabrahmavidyāyai namaḥ |
ōṁ kāmēśvaragr̥hēśvaryai namaḥ |
ōṁ kāmēśvarāhlādakaryai namaḥ |
ōṁ kāmēśvaramahēśvaryai namaḥ |
ōṁ kāmēśvaryai namaḥ |
ōṁ kāmakōṭinilayāyai namaḥ |
ōṁ kāṅkṣitārthadāyai namaḥ | 260

ōṁ lakāriṇyai namaḥ |
ōṁ labdharūpāyai namaḥ |
ōṁ labdhadhiyē namaḥ |
ōṁ labdhavāñchitāyai namaḥ |
ōṁ labdhapāpamanōdūrāyai namaḥ |
ōṁ labdhāhaṅkāradurgamāyai namaḥ |
ōṁ labdhaśaktyai namaḥ |
ōṁ labdhadēhāyai namaḥ |
ōṁ labdhaiśvaryasamunnatyai namaḥ |
ōṁ labdhabuddhayē namaḥ | 270
ōṁ labdhalīlāyai namaḥ |
ōṁ labdhayauvanaśālinyai namaḥ |
ōṁ labdhātiśayasarvāṅgasaundaryāyai namaḥ |
ōṁ labdhavibhramāyai namaḥ |
ōṁ labdharāgāyai namaḥ |
ōṁ labdhapatyai namaḥ |
ōṁ labdhanānāgamasthityai namaḥ |
ōṁ labdhabhōgāyai namaḥ |
ōṁ labdhasukhāyai namaḥ |
ōṁ labdhaharṣābhipūritāyai namaḥ | 280

ōṁ hrīṁkāramūrtayē namaḥ |
ōṁ hrīṁkārasaudhaśr̥ṅgakapōtikāyai namaḥ |
ōṁ hrīṁkāradugdhābdhisudhāyai namaḥ |
ōṁ hrīṁkārakamalēndirāyai namaḥ |
ōṁ hrīṁkaramaṇidīpārciṣē namaḥ |
ōṁ hrīṁkārataruśārikāyai namaḥ |
ōṁ hrīṁkārapēṭakamaṇayē namaḥ |
ōṁ hrīṁkārādarśabimbitāyai namaḥ |
ōṁ hrīṁkārakōśāsilatāyai namaḥ |
ōṁ hrīṁkārāsthānanartakyai namaḥ | 290
ōṁ hrīṁkāraśuktikā muktāmaṇayē namaḥ |
ōṁ hrīṁkārabōdhitāyai namaḥ |
ōṁ hrīṁkāramayasauvarṇastambhavidrumaputrikāyai namaḥ |
ōṁ hrīṁkāravēdōpaniṣadē namaḥ |
ōṁ hrīṁkārādhvaradakṣiṇāyai namaḥ |
ōṁ hrīṁkāranandanārāmanavakalpaka vallaryai namaḥ |
ōṁ hrīṁkārahimavadgaṅgāyai namaḥ |
ōṁ hrīṁkārārṇavakaustubhāyai namaḥ |
ōṁ hrīṁkāramantrasarvasvāyai namaḥ |
ōṁ hrīṁkāraparasaukhyadāyai namaḥ | 300

iti śrīlalitātriśatināmāvaliḥ samāptā |
 

a. [1] unlike the traditional triśatīnāmāvali, each name is preceded by a verse from śrī-sūktam
b. this transliteration has been reproduced in part from https://sanskritdocuments.org/doc_devii/trishatinaamaavali.html