link to Home page of 86-06 Edgerton Blvd, Jamaica, NY 11432-2937 - 718 575-3215
The Archives
 

śrīramaṇagītā

transliteration

|| śrīramaṇagītā ||


        adhyāya         nāma
           1. upāsanāprādhānya nirūpaṇam
           2. mārgatrayakathanam
           3. mukhyakartavya nirūpaṇam
           4. jñānasvarūpakathanam
           5. hṛdayavidyā
           6. manonigrahopāyaḥ
           7. ātmavicārādhikāritadaṅga nirūpaṇam
           8. āśramavicāraḥ
           9. granthibhedakathanam
          10. saṅdhavidyā
          11. jñānasiddhisāmarasyakathanam
          12. śaktivicāraḥ
          13. saṁnyāse strīpuruṣayostulyādhikāra nirūpaṇam
          14. jīvanmukti vicāraḥ
          15. śravaṇamanananididhyāsana nirūpaṇam
          16. bhaktivicāraḥ
          17. jñānaprāptivicāraḥ
          18. siddhamahimānukīrtanam


|| śrīramaṇagītā || atha prathamo'dhyāyaḥ | (upāsanāprādhānya nirūpaṇam) maharṣi ramaṇaṁ natvā kārtikeyaṁ narākṛtim | mataṁ tasya prasannena granthenopanibadhyate || 1 || iṣaputraśake rāma bhūminandadharāmite | ekontriṁśaddivase dvādaśe māsi śītale || 2 || upaviṣṭeṣu sarveṣu śiṣyeṣu niyatātmasu | bhagavantamṛṣi so'hamapṛcchaṁ nirṇayāptaye || 3 || prathamaḥ praśnaḥ satyāsatyavivekena mucyate kevalena kim | utāho bandhahānāya vidyate sādhanāntaram || 4 || dvitīyaḥ praśnaḥ kimalaṁ śāstracarcaiva jijñāsūnāṁ vimuktaye | yathā gurupadeśaṁ kimupāsanapekṣate || 5 || tṛtīya praśnaḥ sthitaprajñaḥ sthitaprajñamātmānaṁ kiṁ samarthayet | viditvā paripūrṇatvaṁ jñānasyoparateruta || 6 || caturthaḥ praśnaḥ jñāninaṁ kena liṅgena jñātuṁ śakṣyanti kovidāḥ || 7 || pañcamaḥ praśnaḥ jñānāyaiva samādhiḥ kiṁ kāmāyāpyuta kalpate || 7 || ṣaṣṭhaḥ praśnaḥ kāmena yogamabhyasya sthitaprajño bhavedyadi | sakāmo'muṣya sāphalyamadhigacchati vā na vā || 8 || evaṁ mama guruḥ praśnānakarṇya karuṇānidhiḥ | abravītsaṁśayacchedī ramaṇo bhagavānṛṣiḥ || 9 || prathamapraśnasyottaram mocayetsakalān bandhānātmaniṣṭhaiva kevalam | satyāsatyavivekaṁ tu prāhurvairāgyasādhanam || 10 || sadā tiṣṭhati gambhīro jñānī kevalamātmani | nāsatyaṁ cintayedviśvaṁ na vā svasya tadanyatām || 11 || dvitīyapraśnasyottaram na saṁsiddhirvijijñāsoḥ kevalaṁ śāstracarcayā | upāsanaṁ vinā siddhirnaiva syāditi nirṇayaḥ || 12 || abhyāsakāle sahajāṁ sthitiṁ prāhurupāsanam | siddhiṁ sthirāṁ yadā gacchetsaiva jñānaṁ tadocyate || 13 || viṣayāntsamparityajya svasvabhāvena saṁsthitiḥ | jñānajvālākṛtiḥ prokttā sahajā sthitirātmanaḥ || 14 || tṛtīyapraśnasyottaram nirvāsena maunena sthirāyāṁ sahajasthitau | jñānī jñāninamātmānaṁ niḥsandehaḥ samarthayet || 15 || caturthapraśnasyottaram sarvabhūtasamatvena liṅgena jñānamūhyatām | pañcamapraśnasyottaram kāmārabdhassamādhistu kāmaṁ phalai niścitam || 16 || ṣaṣṭhapraśnasyottaram kāmena yogamabhyasya sthitaprajño bhavedyadi | sa kāmo'muṣya sāphalyaṁ gacchannapi na harṣayet || 17 || || iti śrīramaṇagītāsu brahmavidyāyāṁ yogaśāstre ramaṇāntevāsino vāsiṣṭhasya gaṇapaterupanibandhe upāsanaprādhānyanirūpaṇaṁ nāma prathamo'dhyāyaḥ || 1
atha dvitīyo'dhyāyaḥ | (mārgatrayakathanam) īśaputraśake bāṇabhūminandadharāmite | cāturmāsye jagau sāraṁ saṅgṛhya bhagavānṛṣi || 1 || hṛdayakuharamadhye kevalaṁ brahmamātraṁ hyahamahamiti sākṣādātmarūpeṇa bhāti | hṛdi viśa manasā svaṁ cinvtā majjatā vā pavanacalanarodhādātmaniṣṭho bhava tvam || 2 || ślokaṁ bhagavato vaktrānmaharṣerimamudgatam | śrutyantasāraṁ yo veda saṁśayo nāsya jātucit || 3 || atra śloke bhagavatā pūrvārdhe sthānamīritam | śārīrakasya dṛśye'smiñcharīre pāñcabhautike || 4 || tatraiva lakṣaṇaṁ coktaṁ dvaitamīśā ca vāritam | uktaṁ cāpyaparokṣatvaṁ nānāliṅganibarhaṇam || 5 || upadeśo dvitīyārdhe śiṣyābhyāsakṛte kṛtaḥ | tredhā bhinnena mārgeṇa tattvādaikyaṁ samīyuṣā || 6 || upāyo mārgaṇābhikhyaḥ prathamaḥ samprakīrtitaḥ | dvitīyo majjnābhikhyaḥ prāṇarodhastṛtīyakaḥ || 7 || || iti śrīramaṇagītāsu brahmavidyāyāṁ yogaśāstre ramaṇāntevāsino vāsiṣṭhasya gaṇapaterupanibandhe mārgatrayakathanaṁ nāma dvitīyo'dhyāyaḥ || 2
atha tṛtīyo'dhyāyaḥ | (mukhyakartavya nirūpaṇam) daivarātasya saṁvādamācāryaramaṇasya ca | nibadhnīmastṛtīye'sminnadhyāye viduṣāṁ mude || 1 || daivarata uvāca kiṁ kartavya manuṣyasya pradhānamiha saṁsṛtau | ekaṁ nirdhāya bhagavāṁstanme vyākhyātumarhati || 2 || bhagavānuvāca svasya svarūpaṁ vijñeyaṁ pradhānaṁ mahadicchatā | pratiṣṭhā yatra sarveṣāṁ phalānāmuta karmaṇām || 3 || daivarāta uvāca svasya svarūpavijñāne sādhanaṁ kiṁ samāsataḥ | sidhyetkena prayatnena pratyagdṛṣṭirmahīyasi || 4 || bhagavānuvāca viṣayebhyaḥ parāvṛtya vṛttīḥ sarvāḥ prayatnataḥ | vimarśe kevalaṁ tiṣṭhedacale nirupādhike || 5 || svasya svarūpavijñāne sādhanaṁ tatsamāsataḥ | sidhyettenaiva yatnena pratyagdṛṣṭirmahīyasi || 6 || daivarāta uvāca yāvatsiddhirbhavennṝṇāṁ yogasya munikuñjara | tāvantaṁ niyamāḥ kālaṁ kiṁ yatnamupakurvate || 7 || bhagavānuvāca prayatnamupakurvanti niyamā yuñjatāṁ satām | siddhānāṁ kṛtakṛtyānāṁ galanti niyamāssvayam || 8 || daivarāta uvāca kevalena vimarśena sthireṇa nirupādhinā | yathā siddhistathā mantrairjaptaiḥ siddhirbhavenna vā || 9 || bhagavānuvāca acañcalena manasā mantrairjaptairnirantaram | siddhiḥ syācchaddadhānānāṁ japtena praṇavena vā || 10 || vṛtirjapena mantrāṇāṁ śuddhasya praṇavasya vā | viṣayebhyaḥ parāvṛttā svasvarūpātmikā bhavet || 11 || īśaputraśake śailabhūminandadharāmite | saptame saptame so'yaṁ saṁvādo'bhavadadbhutaḥ || 12 || || iti śrīramaṇagītāsu brahmavidyāyāṁ yogaśāstre ramaṇāntevāsino vāsiṣṭhasya gaṇapaterupanibandhe mukhyakartavyanirūpaṇaṁ nāma tṛtīyo'dhyāyaḥ || 3
atha caturtho'dhyāyaḥ | (jñānasvarūpakathanam) prathamaḥ praśnaḥ ahaṁ brahmāsmīti vṛttiḥ kiṁ jñānaṁ munikunjara | uta brahmāhamiti dhīrdhīrahaṁ sarvamityuta || 1 || athavā sakalaṁ caitadbrahmeti jñānamucyate | asmādvṛtticatuṣkādvā kiṁ nu jñānaṁ vilakṣaṇam || 2 || asyottaram imaṁ mama guruḥ praśnamantevāsina ādarāt | ākarṇya ramaṇo vākyamuvāca bhagavānmuni || 3 || vṛttayo bhāvanā eva sarvā etā na saṁśayaḥ | svarūpāvasthitiṁ śuddhāṁ jñānamāhurmanīṣiṇaḥ || 4 || gurorvacastadākarṇya saṁśayacchedakārakam | apṛcchaṁ punarevāhamanyaṁ saṁśayamudgatam || 5 || dvitīya praśnaḥ vṛttivyāpyaṁ bhavedbrahma na vā nātha tapasvinām | imaṁ me hṛdi sañjātaṁ saṁśayaṁ chettumarhasi || 6 || tamimaṁ praśnamākarṇya mitramaṅdhrijuṣāmṛṣiḥ | abhiṣicya kaṭākṣeṇa māmidaṁ vākyamabravīt || 7 || asyottaram svātmabhūtaṁ yadi brahma jñātuṁ vṛttiḥ pravartate | svātmākārā tadā bhūtvā na pṛthak pratitiṣṭhati || 8 || ayaṁ prāgukta evābde saptame tvekaviṁśake | abhavanno mitagranthaḥ saṁvādo romaharṣaṇaḥ || 9 || || iti śrīramaṇagītāsu brahmavidyāyāṁ yogaśāstre ramaṇāntevāsino vāsiṣṭhasya gaṇapaterupanibandhe jñānasvarupakathanaṁ nāma caturtho'dhyāyaḥ || 4
atha pañcamo'dhyāyaḥ | (hṛdayavidyā) prāgukte'bde'ṣṭame māsi navame divase niśi | upanyasitavān saṁyaguddiśya hṛdayaṁ muniḥ || 1 || nirgacchanti yataḥ sarvā vṛttayoḥ dehadhāriṇām | hṛdayaṁ tatsamākhyātaṁ bhāvanā''kṛtivarṇanam || 2 || ahaṁvṛttiḥ samastānāṁ vṛttīnāṁ mūlamucyate | nirgacchanti yato'handhīrhṛdayaṁ tatsamāsataḥ || 3 || hṛdayasya yadi sthānaṁ bhaveccakramanāhatam | mūlādhāraṁ samārabhya yogasyopakramaḥ kutaḥ || 4 || anyadeva tato raktapiṇḍādadṛdayamucyate ayaṁ hṛditi vṛttyā tadātmano rūpamīritam || 5 || tasya dakṣiṇato dhāma hṛtpīṭhe naiva vāmataḥ | tasmātpravahati jyotiḥ sahasrāraṁ suṣumṇayā || 6 || sarvaṁ dehaṁ sahasrārāttadā lokānubhūtayaḥ | tāḥ prapaśyan vibhedena saṁsārī manujo bhavet || 7 || ātmasthasya sahasrāraṁ śuddhaṁ jyotirmayaṁ bhavet | tatra jīvenna saṅkalpo yadi sānnidhyataḥ patet || 8 || vijñānamānaviṣayaṁ sannikarṣeṇa yadyapi | na bhavedyogabhaṅgāya bhedasyāgrahaṇe manaḥ || 9 || gṛhyato'pi sthiraikādhīḥ sahajā sthitirucyate | nirvikalpaḥ samādhistu viṣayāsannidhau bhavet || 10 || aṇḍaṁ vapuṣi niḥśeṣaṁ niḥśeṣaṁ hṛdaye vapuḥ | tasmādaṇḍasya sarvasya hṛdayaṁ rupasaṅgrahaḥ || 11| bhuvanaṁ manaso nānyadanyanna hṛdayānmanaḥ | aśeṣā hṛdaye tasmātkathā parisamāpyate || 12 || kīrtyate hṛdayaṁ piṇḍe yathāṇḍe bhānūmaṇḍalam | manaḥ sahasrāragataṁ bimbaṁ cāndramasaṁ yathā || 13 || yathā dadāti tapanastejaḥ kairavabandhave | idaṁ vitarati jyotirhradayaṁ manase tathā || 14 || hradyasannihito martyo manaḥ kevalamīkṣate | asannikarṣe sūryasya rātrau candre yathā mahaḥ || 15 || apaśyaṁstejaso mūlaṁ svarūpaṁ satyamātmanaḥ | manasā ca pṛthakpaśyan bhāvān bhrāmyati pāmaraḥ || 16 || hṛdi sannihito jñānī līnaṁ hṛdayatejasi | īkṣate mānasaṁ tejo divā bhānāvivaindavam || 17 || prajñānasya pravettāro vācyamarthaṁ mano viduḥ arthaṁ tu lakṣyaṁ hṛdayaṁ hṛdayānnaparaḥ paraḥ || 18 || dṛgdṛśyabhedadhīreṣā manasi pratitiṣṭhati | hṛdaye vartamānāṁ dṛgdṛśyenaikatāṁ vrajet || 19 || mūrcchā nidrātisantoṣaśokāveśabhayādibhiḥ | nimittairāhatā vṛttiḥ svasthānaṁ hṛdayaṁ vrajet || 20 || tadā na jñāyate prāptirhṛdayasya śarīriṇā | vijñāyate samādhau tu nāmabhedo nimittataḥ || 21 || || iti śrīramaṇagītāsu brahmavidyāyāṁ yogaśāstre ramaṇāntevāsino vāsiṣṭhasya gaṇapaterupanibandhe hṛdayavidyā nāma pañcamo'dhyāyaḥ || 5
atha ṣaṣṭo'dhyāyaḥ | (manonigrahopāyaḥ) nirupya hṛdayasyaivaṁ tattvaṁ tattvavidāṁ varaḥ | manaso nigrahopāyamavadadramaṇo muniḥ || 1 || nityavattimatāṁ nṝṇāṁ viṣayāsakttacetasām | vāsanānāṁ baliyastvānmano durnigrahaṁ bhavet || 2 || capalaṁ tannigṛhṇīyātprāṇarodhena mānavaḥ | pāśabaddho yathā jantustathā ceto na ceṣṭate || 3 || prāṇarodhena vṛttināṁ nirodhaḥ sādhito bhavet | vṛttirodhena vṛttināṁ janmasthāne sthito bhavet || 4 || prāṇarodhaśca manasā prāṇasya pratyavekṣaṇam | kumbhakaṁ sidhyati hyeyaṁ satatapratyavekṣaṇāt || 5 || yeṣāṁ naitena vidhinā śaktiḥ kumbhakasādhane | haṭhayogavidhānena teṣāṁ kumbhakamiṣyate || 6 || ekadā recakaṁ kuryātkuryātpūrakamekadā | kumbhakaṁ tu caturvāraṁ nāḍīśuddhirbhavettataḥ || 7 || prāṇo nāḍīṣu śuddhāsu niruddhaḥ kramaśo bhavet | prāṇasya sarvadhā rodhaḥ śuddhaṁ kumbhakamucyate || 8 || tyāgaṁ dehātmabhāvasya recakaṁ jñāninaḥ pare | pūrakaṁ mārgaṇaṁ svasya kumbhakaṁ sahajasthitim || 9 || japena vā'tha mantrāṇāṁ manaso nigraho bhavet | mānasena tadā mantraprāṇayorekatā bhavet || 10 || mantrākṣarāṇāṁ prāṇena sāyujyaṁ dhyānamucyate | sahajasthitaye dhyānaṁ dṛḍhabhūmiḥ prakalpate || 11 || sahavāsena mahatāṁ satāmāruḍhacetasām kriyamāṇena vā nityaṁ sthāne līnaṁ mano bhavet || 12 || || iti śrīramaṇagītāsu brahmavidyāyāṁ yogaśāstre ramaṇāntevāsino vāsiṣṭhasya gaṇapaterupanibandhe manonigrahopāyaḥ nāma ṣaṣṭo'dhyāyaḥ || 6
atha saptamo'dhyāyaḥ | (ātmavicārādhikāritadaṅga nirūpaṇam) bhāradvājasya vai kārṣṇerācāryaramaṇasya ca | adhyāye kathyate śreṣṭhaḥ saṁvāda iha saptame || 1 || kārṣṇiruvāca rūpamātmavicārasya kiṁ nu kiṁ vā prayojanam | labhyādātmavicāreṇa phalaṁ bhūyo'nyato'sti vā || 2 || bhagavānuvāca sarvāsāmapi vṛttīnāṁ samaṣṭiryā samīritā | ahaṁvṛtteramuṣyāstu janmasthānaṁ vimṛśyatām || 3 || eṣa ātmavicāraḥ syanna śāstrapariśīlanam | ahaṅkāro vilīnaḥ syānmūlasthānagaveṣaṇe || 4 || ātmābhāsastvahaṅkāraḥ sa yadā sampraliyate | ātmā satyo'bhitaḥ pūrṇaḥ kevalaḥ pariśiṣyate || 5 || sarvakleśanivṛttiḥ syātphalamātmavicārataḥ | phalānāmavadhiḥ so'yamasti neto'dhikaṁ phalam || 6 || adbhutāḥ siddhayaḥ sādhyā upāyāntarataśca yāḥ | tāḥ prāpto'pi bhavatyante vicāreṇaiva nivṛtaḥ || 7 || kārṣṇiruvāca etasyātmavicārasya prāhuḥ kamadhikāriṇam | adhikārasya sampattiḥ kiṁ jñātuṁ śakyate svayam || 8 || bhagavānuvāca upāsanādibhiḥ śuddhaṁ prāgjamasukṛtena vā | dṛṣṭadoṣaṁ mano yasya śarīre viṣayeṣu ca || 9 || manasā carato yasya viṣyeṣvarucirbhṛśam | dehe cānityatā buddhistaṁ prahuradhikāriṇam || 10 || dehe naśvaratābuddhervairāgyādviṣayeṣu ca | etābhyāmeva liṅgābhyāṁ jñeyā svasyādhikāritā || 11 || kārṣṇiruvāca snānaṁ sandhyāṁ japo homaḥ svādhyāyo devapūjanam | saṅkīrtanaṁ tirthayātrā yajño dānaṁ vratāni ca || 12 || vicāre sādhikārasya vairāgyācca vivekataḥ | kiṁ vā prayojanāya syuruta kālavidhūtaye || 13 || bhagavānuvāca ārambhiṇāṁ kṣīyamāṇarāgāṇāmadhikāriṇām | karmāṇyetāni sarvāṇi bhūyasyai citaśiddhaye || 14 || yatkarma sukṛtaṁ proktaṁ manovākkāyasambhavam | tattu karmāntaraṁ hanti manovākkāyasambhavam || 15 || atyantaśuddhamanasāṁ pakvānāmadhikāriṇām | idaṁ lokopakārāya karmajālaṁ bhaviṣyati || 16 || pareṣāmupadeśāy kṣemāya ca manīṣiṇaḥ | pakvāśca karma kurvanti bhayānnādeśaśāstrataḥ || 17 || vicārapratikūlāni na puṇyāni nararṣabha | kriyamāṇānyasaṅgena bhedabuddhyupamardinā || 18 || na cākṛtāni pāpāya pakvanāmadhikāriṇām | svavimarśo mahatpuṇyaṁ pāvanānāṁ hi pāvanam || 19 || dṛśyate dvividhā niṣṭhā pakvānāmadhikāriṇām | tyāga ekāntayogāya parārthaṁ ca kriyādaraḥ || 20 || kārṣṇiruvāca nirvāṇāyāsti cedanyo mārga ātmavicārataḥ | eko vā vividhastaṁ me bhagavānvaktumarhati || 21 || bhagavānuvāca ekaḥ prāptuṁ prayatate paraḥ prāptāramṛcchati | cirāya prathamo gacchan prāptotyātmānmantataḥ || 22 || ekasya dhyānataścittamekākṛtirbhaviṣyati | ekākṛtitvaṁ cittasya svarupe sthitaye bhavet || 23 || anicchayāpyato dhyāyan vindatyātmani saṁsthitim | vicārakastu vijñāya bhavedātmani saṁsthitaḥ || 24 || dhyāyo devatāṁ mantramanyadvā lakṣyamuttamam | dhyeyamātmātmamahājyotiṣyantato līnatāṁ vrajet || 25 || gatirevaṁ dvayorekā dhyātuścātmavimarśinaḥ | dhyāyannekaḥ praśāntaḥ syādanyo vijñāya śāmyati || 26 || || iti śrīramaṇagītāsu brahmavidyāyāṁ yogaśāstre ramaṇāntevāsino vāsiṣṭhasya gaṇapaterupanibandhe ātmavicārādhikāritadaṅganirūpaṇaṁ nāma saptamo'dhyāyaḥ || 7
atha aṣṭamo'dhyāyaḥ | (āśramavicāraḥ) kārṣṇerevāparaṁ praśnaṁ niśamya bhagavānmuniḥ | cāturāśramyasambaddhamadikāraṁ nyarūpayat || 1 || brahmacārī gṛhī vā'pi vānaprastho'thavā yatiḥ | nārī vā vṛṣalo vāpi pakvo brahma vicārayet || 2 || sopānavatparaṁ prāptuṁ bhaviṣyatyāśramakramaḥ | atyantapakvacittasya kramāpekṣā na vidyate || 3 || gataye lokakāryāṇāmādiśantyāśrāmakramam āśramatrayadharmāṇāṁ na jñānapratikūlatā || 4 || saṁnyāso nirmalaṁ jñānaṁ na kāṣāyo na muṇḍanam || pratibandhakabāhulyavāraṇāyāśramo mataḥ || 5 || brahmacayaryāśrame yasya śaktirujjṛmbhate vrataiḥ | vidyayā jñānavṛddhayā ca sa paścātprajvaliṣyati || 6 || brahmacaryeṇa śuddhena gṛhitve nirmalo bhavet | sarveṣāmupakārāya gṛhasthāśrama ucyate || 7 || sarvathā vītasaṅgasya gṛhasthasyāpi dehinaḥ | paraṁ prasphurati jyotistatra naivāsti saṁśayaḥ || 8 || tapasastvāśramaḥ prokttastṛtīyaḥ paṇḍitottamaiḥ | abhāryo vā sabhāryo vā tṛtīyāśramabhāgbhavet || 9 || tapasā dagdhapāpasya pakvacittasya yoginaḥ | caturtha āśramaḥ kāle svayameva bhaviṣyati || 10 || eṣa prāgukta evābdhe tvaṣṭame dvādaśe punaḥ | upadeśo bhagavataḥ saptamāṣṭamayorabhūt || 11 || || iti śrīramaṇagītāsu brahmavidyāyāṁ yogaśāstre ramaṇāntevāsino vāsiṣṭhasya gaṇapaterupanibandhe āśramavicāraḥ nāma aṣṭamo'dhyāyaḥ || 8
atha navamo'dhyāyaḥ | (granthibhedakathanam) caturdaśe'ṣṭame rātrau maharṣi pṛṣṭavānaham | granthibhedaṁ samuddiśya viduṣāṁ yatra saṁśayaḥ || 1 || tamākarṇya mama praśnaṁ ramaṇo bhagavānṛṣiḥ | dhyātvā divyena bhāvena kiñcidāha mahāmahāḥ || 2 || śarīrasyātmanaścāpi sambandho granthirucyate | sambandhenaiva śārīraṁ bhavati jñānamātmanaḥ || 3 || śarīraṁ jaḍametatsyādātmā caitanyamiṣyate | ubhayorapi sambandho vijñānenānumīyate || 4 || caitanyacchāyayāśliṣṭaṁ śarīraṁ tāta ceṣṭate | nidrādau grahaṇābhāvādūhyate sthānamātmanaḥ || 5 || sūkṣmāṇāṁ vidyudādīnāṁ sthūle tantryādike yathā | tathā kalevare nāḍyāṁ caitanyajyotiṣo gatiḥ || 6 || sthalamekamupāśritya caitanyajyotirujjvalam | sarvaṁ bhāsayate dehaṁ bhāskaro bhuvanaṁ yathā || 7 || vyāptena tatprakāśena śarīre tvanubhūtayaḥ | sthalaṁ tadeva hṛdayaṁ sūrayassampracakṣate || 8 || nāḍīśaktivilāsena caitanyāṁśugatirmatā | dehasya śaktayassarvāḥ pṛthaṅnāḍīrūpāśritāḥ || 9 || caitanyaṁ tu pṛthaṅnāḍyāṁ tāṁ suṣumṇāṁ pracakṣate | ātmanāḍīṁ parāmeke paretvamṛtanāḍikām || 10 || sarvaṁ dehaṁ prakāśena vyāpto jīvo'bhimānavān | manyate dehamātmānaṁ tena bhinnaṁ ca viṣṭapam || 11 || abhimānaṁ parityajya dehe cātmadhiyaṁ sudhīḥ | vicārayeccedekāgro nāḍīnāṁ mathanaṁ bhavet || 12 || nāḍīnāṁ mathanenaivātmā tābhyaḥ pṛthakkṛtaḥ | kevalāmamṛtāṁ nāḍīmāśritya prajvaliṣyati || 13 || ātmanāḍyāṁ yadā bhāti caitanyajyotirujjvalam | kevalāyāṁ tadā nānyadātmanassamprabhāsate || 14 || sānnidhyādbhāsamānaṁ vā na pṛthakpratitiṣṭhati | jānāti spaṣṭamātmānaṁ sa dehamiva pāmaraḥ || 15 || ātmaiva bhāsate yasya bahirantaśca sarvataḥ | pāmarasyeva rūpādi sa bhinnagranthirucyate || 16 || nāḍībandho'bhimānaśca dvayaṁ granthirudīryate | nāḍībandhena sūkṣamo'pi sthūlaṁ sarvaṁ prapaśyati || 17 || nivṛttaṁ sarvanāḍībhyo yadaikāṁ nāḍīkāṁ śritam | bhinnagranthi tadā jyotirātmabhāvāya kalpate || 18 || agnitaptamayogolaṁ dṛśyate'gnimayaṁ yathā | svavicārāgnisantaptaṁ tathedaṁ svamayaṁ bhavet || 19 || śarīrādijuṣāṁ pūrvavāsanānāṁ kṣayastadā | kartṛtvamaśarīratvānnaiva tasya bhaviṣyati || 20 || kartṛtvābhāvataḥ karmavināśo'sya samīritaḥ | tasya vastvantarābhāvātsaṁśayānāmanudbhavaḥ || 21 || bhavitā na punarbaddho vibhinnagranthirekadā | sā sthitiḥ paramā śaktissā śāntiḥ paramā matā || 22 || || iti śrīramaṇagītāsu brahmavidyāyāṁ yogaśāstre ramaṇāntevāsino vāsiṣṭhasya gaṇapaterupanibandhe granthibhedakathanaṁ nāma navamo'dhyāyaḥ || 9
atha daśamo'dhyāyaḥ | (saṅghavidyā) yatino yoganāthasya maharṣiramaṇasya ca | daśame'tra nībaghnimassaṁvādaṁ saṅghaharṣadam || 1 || yoganātha uvāca sāṅghikasya ca saṅghasya kassambandho mahāmune | saṅghasya śreyase nātha tametaṁ vaktumarhasi || 2 || bhagavānuvāca jñeyaśśarīravatsaṅghastattadācāraśālinam | aṅgānīvātra vijñeyāssāṅghikāssadhusattama || 3 || aṅgaṁ yathā śarīrasya karotyupakṛtiṁ yate | tathopakāraṁ saṅghasya kurvan jayati sāṅghikaḥ || saṅghasya vāṅmanaḥkāyairupakāro yathā bhavet | svayaṁ tathā''carannityaṁ svakīyānapi boghayet || 5 || ānukūlyena saṅghasya sthāpayitvā nijaṁ kulam | saṅghasyaiva tato bhūtyai kuryādbhutiyutaṁ kulam || 6 || yoganātha uvāca śāntiṁ kecitpraśaṁsanti śaktiṁ kecinmanīṣiṇaḥ | anayoḥ ko guṇo jyāyāntsaṅghakṣemakṛte vibho || 7 || bhagavānuvāca svamanaśśuddhaye śāntiśśaktissaṅghasya vṛddhaye | śaktyā saṅghaṁ vidhāyoccaiśśāntiṁ saṁsthāpayettataḥ || 8 || yoganātha uvāca sarvasyāpi ca saṅghasya narāṇāṇāmṛṣikuñjara | gantavyaṁ samudāyena kiṁ paraṁ dharaṇītale || 9 || bhagavānuvāca samudāyena sarvasya saṅghasya tanudhāriṇām | saubhrātraṁ samabhāvena gantavyaṁ paramucyate || 10 || saubhrātreṇa parā śāntiranyonyaṁ dehadhāriṇām | tadetyaṁ śobhate sarvā bhūmirekaṁ gṛhaṁ yathā || 11 || abhūtpañcadaśe ghastre saṁvādasso'yamaṣṭame | yoganāthasya yatino maharṣeśca dayāvataḥ || 12 || || iti śrīramaṇagītāsu brahmavidyāyāṁ yogaśāstre ramaṇāntevāsino vāsiṣṭhasya gaṇapaterupanibandhe saṅghavidyā nāma daśamo'dhyāyaḥ || 10
atha ekādaśo'dhyāyaḥ | (jñānasiddhisāmarasyakathanam) ṣoḍaśe divase rātrau vivikte munisattamam | guruṁ brahmavidāṁ śreṣṭhaṁ nityamātmani saṁsthitam || 1 || upagamya mahābhāgaṁ so'haṁ kaivatamānavam | ramaṇaṁ stutavānasmi durlabhajñānalabdhaye || 2 || tvayyeva paramā niṣṭhā tvayyeva viśadā matiḥ | ambhasāmiva vārāśirvijñānānāṁ tvamāspadam || 3 || tvaṁ tu saptadaśe varṣe bālya eva mahāyaśaḥ | labdhavānasi vijñānaṁ yogināmapi durlabham || 4 || sarve dṛśyā ime bhāvā yasya chāyāmayāstava | tasya te bhagavanniṣṭhāṁ ko nu varṇayituṁ kṣamaḥ || 5 || majjatāṁ ghorasaṁsāre vyapṛtānāmitastataḥ | duḥkhaṁ mahattitīṣūrṇāṁ tvamekā paramā gatiḥ || 6 || paśyāmi devadattena jñānena tvāṁ muhurmuhuḥ | brahmaṇyānāṁ varaṁ brahmantsubrahmaṇyaṁ narākṛtim || 7 || na tvaṁ svāmigirau nātha na tvaṁ kṣaṇikaparvate | na tvaṁ veṅkaṭaśailāgre śoṇādrāvasi vastutaḥ || 8 || bhūmavidyāṁ purā nātha nāradāya maharśaye | bhavān śuśrūṣamāṇāya rahasyāmupadiṣṭavān || 9 || sanatkumāraṁ brahmarṣi tvāmāhurvedavedinaḥ | āgamānāṁ tu vettārassubrahmaṇyaṁ surarṣabham || 10 || kevalaṁ nāma bhedo'yaṁ vyaktibhedo na vidyate | sanatkumārasskandaśca paryāyau tava tattvataḥ || 11 || purā kumārilo nāma bhūtvā brāhmaṇasattamaḥ | dharmaṁ vedoditaṁ nātha tvaṁ saṁsthāpitavānasi || 12 || jainairvyākulite dharme bhagavandraviḍeṣu ca | bhūtvā tvaṁ jñānasambandho bhaktiṁ sthāpitavānasi || 13 || adhunā tvaṁ mahābhāga brahmajñānasya guptaye | śāstrajñānena santṝptairniruddhasyāgato dharām || 14 || sandehā bahavo nātha śiṣyāṇāṁ vāritāstvayā | imaṁ ca mama sandehaṁ nivārayitumarhasi || 15 || jñānasya cāpi siddhīnāṁ virodhaḥ kiṁ parasparam | utāho ko'pi sambandho vartate munikuñjara || 16 || mayaivaṁ bhagavānpṛṣṭo ramaṇo nutipūrvakam | gabhirayā dṛśā vīkṣya māmidaṁ vākyamabravit || 17 || sahajāṁ sthitimāruḍhaḥ svabhāvena dine dine | tapaścaratidurdharṣaṁ nālasyaṁ sahajasthitau || 18 || tapastadeva durdharṣaṁ ya niṣṭha sahajātmani | tena nityena tapasā bhavetpākaḥ kṣaṇe kṣaṇe || 19 || paripākena kāle syuḥ siddhayastāta paśyataḥ | prārabdhaṁ yadi tābhiḥ syādvihāro jñānino'pi ca || 20 || yathā prapañcagrahaṇe svarupānnetaranmuneḥ | siddhayaḥ kriyamāṇāśca svarupānnetarattathā || 21 || bhavenna yasya prārabdhaṁ śaktipūrṇo'pyayaṁ muniḥ | ataraṅga ivāmbhodhirna kiñcitdapi ceṣṭate || 22 || nānyaṁ mṛgayate mārgaṁ nisargādātmani sthitaḥ || sarvāsāmapi śaktīnāṁ samaṣṭiḥ svātmani sthitiḥ || 23 || aprayatnena tu tapaḥ sahajā sthitirucyate | sahajāyāṁ sthitau pākācchakttināmudbhavo mataḥ || 24 || parīvṛto'pi bahubhirnityamātmani saṁsthitaḥ | ghoraṁ tapaścaratyeva na tasyaikāntakāmitā || 25 || jñānaṁ śakterapetaṁ yo manyate naiva veda saḥ | sarvaśakte'bhitaḥ pūrṇe svasvarūpe hi bodhavān || 26 || || iti śrīramaṇagītāsu brahmavidyāyāṁ yogaśāstre ramaṇāntevāsino vāsiṣṭhasya gaṇapaterupanibandhe jñānasiddhisāmarasyakathanaṁ nāma ekādaśo'dhyāyaḥ || 11
atha dvādaśo'dhyāyaḥ | (śaktivicāraḥ) ekonaviṁśe divase bhāradvājo mahāmanāḥ | kapālī kṛtiṣu jyāyānapṛcchadramaṇaṁ gurum || 1| kapālyuvāca viṣayī viṣayo vṛttiritīdaṁ bhagavaṁstrikam | jñānināṁ pāmarāṇāṁ ca lokayātrāsu dṛśyate || 2 || atha kena viśeṣeṇa jñānī pāmarato'dhikaḥ | imaṁ me nātha sandehaṁ nivartayitumarhasi || 3 || bhagavānuvāca abhinno viṣayī yasya svarūpānmanujarṣabha | vyāpāraviṣayau bhātastasyābhinnau svarūpataḥ || 5 || bhedabhāse vijānāti jñānyabhedaṁ ti tāttvikam | bhedābhāsavaśaṁ gatvā pāmarastu vibhidyate || 6 || kapālyuvāca nātha yasminnime bheda bhāsante tripuṭīmayāḥ | śaktimadvā svarūpaṁ tadutāho śaktivarjitam || 7 || bhagavānuvāca vatsa yasminnime bhedā bhāsante tripuṭīmayāḥ | sarvaśaktaṁ svarūpaṁ tadāhurvedāntavedinaḥ || 8 || kapālyuvāca īśvarasya tu yā śaktirgītā vedāntavedibhiḥ | asti vā calanaṁ tasyamāhosvinnātha nāsti vā || 9 || bhagavānuvāca śaktessañcalanādeva lokānāṁ tāta sambhavaḥ | calanasyāśrayo vastu na sañcalati karhicit || 10 || acalasya tu yacchaktaścalanaṁ lokakāraṇam | tāmovācakṣate māyāmanirvācyāṁ vipaścitaḥ || 11 || cañcalatvaṁ viṣayiṇo yathārthamiva bhāsate | calanaṁ na naraśreṣṭha svarūpasya tu vastutaḥ || 12 || īśvarasya ca śakteśca bhedo dṛṣtinimittakaḥ | mithunaṁ tvidamekaṁ syāddṛṣṭiścedupasaṁhṛtā || 13 || kapālyuvāca vyāpāra īśvarasyāyaṁ dṛśyabrahmāṇḍakoṭikṛt | nityaḥ kimathavā'nityo bhagavānvaktumarhati || 14 || bhagavānuvāca nijayā parayā śaktyā calannapyacalaḥ paraḥ | kevalaṁ munisaṁvedyaṁ rahasyamidamuttamam || 15 || calatvameva vyāpāro vyāpāraśśaktirucyate | śaktyā sarvamidaṁ dṛśyaṁ sasarja paramaḥ pumān || 16 || vyāpārastu pravṛtiśca nivṛttiriti ca dvidhā | nivṛristhā yatra sarvamātmaivābhūditi śrutiḥ || 17 || nānātvaṁ dvaitakālasthaṁ gamyate sarvamityataḥ | abhūditi padenātra vyāpāraḥ ko'pi gamyate || 18 || ātmaiveti vinirdeśadviśeṣāṇāṁ samaṁ tataḥ | ātmanyevopasaṁhārastajjātānāṁ prakīrtitaḥ || 19 || vinā śaktiṁ naraśreṣṭha svarūpaṁ na pratīyate | vyāpāra āśrayaśceti dvināmā śaktirucyate || 20 || vyāpāro viśvasargādikāryamuktaṁ manīṣibhiḥ | āśrayo dvipadāṁ śreṣṭha svarūpānnātiricyate || 21 || svarūpamanyasāpekṣaṁ naiva sarvātmakatvataḥ | śaktiṁ vṛttiṁ svarūpaṁ ca ya evaṁ veda veda saḥ || 22 || vṛtterabhāve tu sato nānābhāvo na sidhyati | sattā śaktyatirikttā ced vṛternaiva samudbhavaḥ || 23 || yadi kālena bhavitā jagataḥ pralayo mahān | abhedena svarūpe'yaṁ vyāpāro līnavadbhavet || 24 || sarvopi vyavahāro'yaṁ na bhavecchaktimantarā | na sṛṣṭirnāpi vijñānaṁ yadetat tripuṭīmayam || 25 || svarupamāśrayatvena vyāpārassargakarmaṇā | nāmabhyāmucyate dvābhyāṁ śaktirekā parātparā || 26 || lakṣaṇaṁ calanaṁ yeṣāṁ śaktesteṣāṁ tadāśrayaḥ | yat kiñcitparamaṁ vastu vyaktavyaṁ syānnararṣabha || 27 || tadekaṁ paramaṁ vastu śaktimeke pracakṣate | svarupaṁ ke'pi vidvāṁso brahmānye puruṣaṁ pare || 28 || vatsa satyaṁ dvidhā gamyaṁ lakṣaṇena ca vastutaḥ | lakṣaṇenocyate satyaṁ vastutastvanubhūyate || 29 || tasmātsvarūpavijñānaṁ vyāpāreṇa ca vastutaḥ | tāṭasthyena ca sākṣācca dvividhaṁ sampracakṣate || 30 || svarupamāśrayaṁ prāhurvyāpāraṁ tāta lakṣaṇam | vṛtyā vijñāya tanmūlamāśraye pratitiṣṭhati || 31 || svarūpaṁ lakṣaṇopetaṁ lakṣaṇaṁ ca svarupavat | tādātmyenaiva sambandhastvanayossamprakīrtitaḥ || 32 || taṭasthalakṣaṇenaivaṁ vyāpārākhyena māriṣa | yato lakṣyaṁ svarūpaṁ syānnityavyāpāravattataḥ || 33 || vyāpāro vastuno nānyo yadi paśyasi tattvataḥ | idaṁ tu bhedavijñānaṁ sarvaṁ kālpanikaṁ matam || 34 || śaktyullāsāhyayā seyaṁ sṛṣṭiḥ syādīśakalpanā | kalpaneyamatīta cet svarūpamavaśiṣyate || 35 || || iti śrīramaṇagītāsu brahmavidyāyāṁ yogaśāstre ramaṇāntevāsino vāsiṣṭhasya gaṇapaterupanibandhe śaktivicāro nāma dvādaśo'dhyāyaḥ || 12
atha trayodaśo'dhyāyaḥ | (saṁnyāse strīpuruṣayostulyādhikāra nirūpaṇam) atriṇāmanvayajyotsnā vasiṣṭhānāṁ kulasnuṣā | mahādevasya jananī dhīrasya brahmavedinaḥ || 1 || pratimānaṁ purandhrīṇāṁ lokasevāvrate sthitā | bibhrāṇā mahatīṁ vidyāṁ brahmādivibudhastutām || 2 || dakṣiṇe vindhyataśśktestāriṇyā ādimā guruḥ | tapassakhī me dayitā viśālākṣī yaśasvinī || 3 || praśnadvayena ramaṇāhyayaṁ viśvahitaṁ munim | abhyagacchadaduṣṭāṅgī nikṣiptena mukhe mama || 4 || ātmasthitānāṁ nārīṇāmasti cetpratibandhakam | gṛhatyāgena haṁsītvaṁ kimu syācchāstrasammatam || 5 || jīvantyā eva muktāyā dehapāto bhavedyadi | dahanaṁ vā samādhirvā kāryaṁ yuktamanantaram || 6 || praśnadvayamidaṁ śrutvā bhagavānṛṣisattamaḥ | avocannirṇayaṁ tatra sarvaśāstrārthatattvavit || 7 || svarūpe vartamānānāṁ pakvānāṁ yoṣitāmapi | nivṛttatvānniṣedhasya haṁsītvaṁ naiva duṣyati || 8 || muktatvasyāviśiṣṭatvadbodhasya ca vadhūrapi | jīvanmuktā na dāhyā syāt taddeho hi surālayaḥ || 9 || ye doṣo dehadahane puṁso muktasya saṁsmṛtāḥ | muktāyāssanti te sarve dehadāhe ca yoṣitaḥ || 10 || ekaviṁśe'hni gīto'bhūdayamartho manīṣiṇā | adhikṛtya jñānavatīṁ ramaṇena maharṣiṇā || 11 || || iti śrīramaṇagītāsu brahmavidyāyāṁ yogaśāstre ramaṇāntevāsino vāsiṣṭhasya gaṇapaterupanibandhe saṁnyāse strīpuruṣayostulyādhikāranirūpaṇaṁ nāma trayodaśo'dhyāyaḥ || 13
atha caturdaśo'dhyāyaḥ | (jīvanmuktivicāraḥ) niśāyāmekaviṁśe'hni bhāradvāji vidāṁ varaḥ | prājñaśśivakulopādhirvaidarbho vadatāṁ varaḥ || 1 || jīvanamuktiṁ samuddiśya maharṣi paripṛṣṭavān | atha sarveṣu śṛṇvatsu maharṣirvākyamabravit || 2 || śāstrīyairlokikaiścāpi pratyayairavicālitā | svarūpe sudṛḍhā niṣṭhā jīvanmuktirudāhṛtā || 3 || muktirekavidhaiva syātprajñānasyāviśeṣataḥ | śarīrasthaṁ muktabandhaṁ jīvanmuktaṁ pracakṣate || 4 || brahmalokagato muktaśśrūyate nigameṣu yaḥ | anubhūtau na bhedo'sti jīvanmuktasya tasya ca || 5 || prāṇāḥ samavalīyante yasyātraiva mahātmanaḥ | tasyāpyanubhavo vidvannetayorubhayoriva || 6 || sāmyātsvarūpaniṣṭhāyā bandhahāneśca sāmyataḥ | muktirekavidhaiva syādbhedastu parabuddhigaḥ || 7 || mukto bhavati jīvanyo māhātmātmani saṁsthitaḥ | prāṇāḥ samavalīyante tasyaivātra nararṣabha || 8 || jīvanmuktasya kālena tapasaḥ paripākataḥ | sparśābhāvo'pi siddhaḥ syādrūpe satyapi kutracit || 9 || bhūyaśca paripākena rūpābhāvo'pi siddhyati | kevalaṁ cinmayo bhūtvā sa siddho vihariṣyati || 10 || śarīrasaṁśrayaṁ siddhyordvayametannarottama | alpenāpi ca kālena devatānugrahādbhavet || 11 || bhedametaṁ puraskṛtya tāratamyaṁ na sampadi | dehavānaśarīro vā mukta ātmani saṁsthitaḥ || 12 || nāḍīdvārārcirodyena mārgeṇordhvagatirnaraḥ | tatrotpannena bodhena sadyo mukto bhaviṣyati || 13 || upāsakasya sutarāṁ pakvacittasya yoginaḥ | īśvarānugrahātproktā nāḍīdvārottamā gatiḥ || 14 || sarveṣu kāmacāro'sya lokeṣu parikīrtitaḥ | icchayā'nekadehānāṁ grahaṇaṁ cāpyanugrahaḥ || 15 || kailāśaṁ ke'pi muktānāṁ lokamāhurmanīṣiṇaḥ | eke vadanti vaikuṇṭhaṁ pare tvādityamaṇḍalam || 16 || muktalokāśca te sarve vidvanbhūmyādilokavat | citravaibhavayā śaktyā svarupe parikalpitāḥ || 17 || || iti śrīramaṇagītāsu brahmavidyāyāṁ yogaśāstre ramaṇāntevāsino vāsiṣṭhasya gaṇapaterupanibandhe jīvanmuktivicāro nāma caturdaśo'dhyāyaḥ || 14
atha pañcadaśo'dhyāyaḥ | (śravaṇamanananididhyāsana nirūpaṇam) śravaṇaṁ nāma kiṁ nātha mananaṁ nāma kiṁ matam | kiṁ vā munikulaśreṣṭha nididhyāsanamucyate || 1 || ityevaṁ bhagavānpṛṣṭo mayā brahmavidāṁ varaḥ | dvāviṁśe divase prātarabravīcchiṣyasaṁsadi || 2 || vedaśīrṣasthavākyānāmarthavyākhyānapūrvakam | ācāryācchṛvaṇaṁ kecicchṛvaṇaṁ paricakṣate || 3 || apare śravaṇaṁ prāhurācāryādviditātmanaḥ | girāṁ bhāṣāmayīnāṁ ca svarūpaṁ bodhayanti yāḥ || 4 || śrutvā vedāntavākyāni nijavākyāni vā guroḥ | janmāntarīyapuṇyena jñātvā vobhayamantarā || 5 || ahampratyayamūlaṁ tvaṁ śarīrādervilakṣaṇaḥ | itīdaṁ śravaṇaṁ cittācchṛvaṇaṁ vastuto bhavet || 6 || vadanti mananaṁ kecicchāstrātrarthasya vicāraṇam | vastuto mananaṁ tāta svarupasya vicāraṇam || 7 || viparyāsena rahitaṁ saṁśayena ca mānada | kaiścidbrahmātmavijñānaṁ nididhyāsanamucyate || 8 || viparyāsena rahitaṁ saṁśayena ca yadyapi | śāstrīyamaikyavijñānaṁ kevalaṁ nānubhūtaye || 9 || saṁśayaśca viparyāso nivāryete ubhāvapi | anubhūtyaiva vāsiṣṭha na śāstraśatakairapi || 10 || śāstraṁ śraddhāvato hanyāt saṁśayaṁ ca viparyayam | śraddhāyāḥ kiñcidūnatve punarabhyudayastayoḥ || 11 || mūlacchedastu vāsiṣṭha svarupānubhave tayoḥ | svarupe saṁsthitistasmānnididhyāsanamucyate || 12 || bahissañcaratastāta svarupe saṁsthitiṁ vinā | aparokṣo bhavedbodho na śāstraśatacarcayā || 13 || svarupasaṁsthitiḥ syāccet sahajā kuṇḍinarṣabha | sā muktiḥ sā parā niṣṭhā sa sākṣātkāra īritaḥ || 14 || || iti śrīramaṇagītāsu brahmavidyāyāṁ yogaśāstre ramaṇāntevāsino vāsiṣṭhasya gaṇapaterupanibandhe śravaṇamanananididhyāsana nirūpaṇaṁ nāma pañcadaśo'dhyāyaḥ || 15
atha ṣoḍaśo'dhyāyaḥ | (bhaktivicāraḥ) atha bhaktiṁ samuddiśya pṛṣṭaḥ puruṣasattamaḥ | abhāṣata mahābhāgo bhagavān ramaṇo muniḥ || 1 || ātmā priyaḥ samastasya priyaṁ netaradātmanaḥ | acchinnā tailadhārāvat prītirbhaktirudāhṛtā || 2 || abhinnaṁ svātmanaḥ prītyā vijānātīśvaraṁ kaviḥ | jānannapyaparo bhinnaṁ līna ātmani tiṣṭhati || 3 || vahantī tailadhārāvadyā prītiḥ parameśvare | anicchato'pi sā buddhiṁ svarupaṁ nayati dhruvam || 4 || paricchinnaṁ yadātmānaṁ svalpajñaṁ cāpi manyate | bhakto viṣayirūpeṇa tadā kleśanivṛttaye || 5 || vyāpakaṁ paramaṁ vastu bhajate devatādhiyā | bhajaṁśca devatābuddhyā tadevānte samaśnute || 6 || devatāyā naraśreṣṭha nāmarūpaprakalpanāt | tābhyāṁ tu nāmarūpābhyāṁ nāmarupe vijeṣyate || 7 || bhaktau tu paripūrṇāyamalaṁ śravaṇamekadā | jñānāya paripūrṇāya tadā bhaktiḥ prakalpate || 8 || dhārāvyapetā yā bhaktiḥ sā vicchinneti kīrtyate | bhakteḥ parasya sā heturbhavatīti vinirṇayaḥ || 9 || kāmāya bhaktiṁ kurvāṇaḥ kāmaṁ prāpyāpyanivṛtaḥ | śāśvatāya sukhasyānte bhajate punarīśvaram || 10 || bhaktiḥ kāmasametā'pi kāmāptau na nivartate | śraddhā vṛddhā pare puṁsi bhūya evābhirvardhate || 11 || vardhamānā ca sā bhaktiḥ kāle pūrṇā bhaviṣyati | pūrṇayā parayā bhaktyā jñāneneva bhavaṁ taret || 12 || || iti śrīramaṇagītāsu brahmavidyāyāṁ yogaśāstre ramaṇāntevāsino vāsiṣṭhasya gaṇapaterupanibandhe bhaktivicāraḥ nāma ṣoḍaśo'dhyāyaḥ || 16
atha saptadaśo'dhyāyaḥ | (jñānaprāptivicāraḥ) pañcaviṁśe tu divase vaidarbho viduṣaṁ varaḥ | praśrayānavato bhūtvā muniṁ bhūyo'pi pṛṣṭavān || 1 || vaidarbha uvāca krameṇāyāti kiṁ jñānaṁ kiñcitkiñciddine dine | ekasminneva kāle kiṁ pūrṇamābhāti bhānuvat || 2 || bhagavānuvāca krameṇāyāti na jñānaṁ kiñcitkiñciddine dine | abhyāsaparipākena bhāsate pūrṇamekadā || 3 || vaidarbha uvāca abhyāsakāle bhagavan vṛttirantarbahistathā | yātāyātaṁ prakurvāṇā yāte kiṁ jñānamucyate || 4 || bhagavānuvāca antaryātā matirvidvanbahirāyāti cetpunaḥ | abhyāsameva tāmāhurjñānaṁ hyanubhavo'cyutaḥ || 5 || vaidarbha uvāca jñānasya muniśārdūla bhūmikāḥ kāścidīritāḥ | śāstreṣu viduṣāṁ śreṣṭhaiḥ kathaṁ tāsāṁ samanvayaḥ || 6 || bhagavānuvāca śāstroktā bhūmikāssarvā bhavanti parabuddhigāḥ | muktibhedā iva prājña jñānamekaṁ prajānatām || 7 || caryāṁ dehendriyādīnāṁ vīkṣyābdhānusāriṇīm | kalpayanti pare bhūmistāratamyaṁ na vastutaḥ || 8 || vaidarbha uvāca prajñānamekadā siddhaṁ sarvājñānanibarhaṇam | tirodhate kimajñānātsaṅgādaṅkuritātpunaḥ || 9 || bhagavānuvāca ajñānasya pratidvandi na parābhūyate punaḥ | prajñānamekadā siddhaṁ bharadvājakulodvaha || 10 || || iti śrīramaṇagītāsu brahmavidyāyāṁ yogaśāstre ramaṇāntevāsino vāsiṣṭhasya gaṇapaterupanibandhe jñānaprāptivicāro nāma saptadaśo'dhyāyaḥ || 17
atha aṣṭādaśo'dhyāyaḥ | (siddhamahimānukīrtanam) varaparāśaragotrasamudbhavaṁ vasumatīsurasaṅghayaśaskaram | vimalasundarapaṇḍitanandanaṁ kamalapatraviśālavilocanam || 1 || aruṇaśailagatāśramavāsinaṁ paramahaṁsamanañjanamacyutam | karuṇayā dadhataṁ vyavahāritāṁ satatamātmani saṁsthitamakṣare || 2 || akhilasaṁśayavāraṇabhāṣaṇaṁ bhramamadadviradāṅkuśavīkṣaṇam | avirataṁ parasaukhyadhṛtodyamaṁ nijatanūviṣayeṣvalasālasam || 3 || pariṇatāmraphalaprabhavigrahaṁ calatarendriyanigrahasagraham | amṛtaciddhanavalliparigrahaṁ mitavacoracitāgamasaṅgraham || 4 || amaladiptatarātmamarīcibhirnijakarairiva paṅkajabāndhavam | padajuṣāṁ jaḍabhāvamanehasā pariharantamanantaguṇākaram || 5 || mṛdutamaṁ vacane dṛśi śītalaṁ vikasitaṁ vadane sarasīruhe | manasi śūnyamahaśśaśisannibhe hṛdi lasantamananta ivāruṇam || 6 || adayamātmatanau kaṭhinaṁ vrate pruṣacittamalaṁ viṣayavraje | ṛṣimaroṣamapetamanorathaṁ dhṛtamadaṁ ghanacillaharīvaśāt || 7 || vigatamohamalobhamabhavanaṁ śamitamatsaramutsavinaṁ sadā | bhavamahodadhitāraṇakarmaṇi pratiphalena vinaiva sadodyatam || 8 || mātāmameti nagarājasutorupīṭhaṁ nāgānane bhajati yāhi pitā mameti | aṅkaṁ harasya samavāpya śirasyanena sañcumbitasya girindhrakṛto vibhūtim || 9 || vedādipākadamanottarakacchapeśai- ryuktairdharādharasuṣuptyamareśvaraiśca | sūkṣmāmṛtāyugamṛtena saha praṇatyā sampannaśabdapaṭalasya rahasyamartham || 10 || daṇḍaṁ vinaiva yatinaṁ bata daṇḍapāṇiṁ duḥkhābdhitārakamariṁ bata tārakasya | tyaktvā bhavaṁ bhavamaho satataṁ bhajantaṁ haṁsaṁ tathāpi gatamānasasaṅgarāgam || 11 || dhīratvasampadi suvarṇagireranūnaṁ vārannirodhedhikameva gabhiratāyām | kṣāntau jayantamacalāmakhilasya dhātrīṁ dāntau nirdaśanamaśantikathādaviṣṭham || 12 || nīlāravindasuhr̥dā sadr̥śaṁ prasādē tulyaṁ tathā mahasi tōyajabāndhavēna | brāhmyāṁ sthitau tu pitaraṁ vaṭamūlavāsaṁ saṁsmārayantamacalantamanūditaṁ mē || 13 || nīlāravindasuhṛdā sadṛśaṁ prasāde tulyaṁ tathā mahasi toyajabāndhavena | brāhmyāṁ sthitau tu pitaraṁ vaṭamūlavāsaṁ saṁsmārayantamacalantamanūditaṁ me || 13 || yasyādhunāpi ramaṇī ramaṇīyabhāvā girvāṇalokapṛtanā śubhavṛttirūpā | saṁśobhate śirasi nāpi manojagandha- stattādṛśaṁ gṛhiṇamapyadhipaṁ yatīnām || 14 || vandārulokavaradaṁ naradantino'pi mantreśvarasya mahato gurutāṁ vahantam | mandāravṛkṣamiva sarvajanasya pāda- cchāyāṁ śritasya paritāpamapāharantam || 15 || yastantravārtikamanekavicitrayukti- saṁśobhitaṁ nigamajīvanamātatāna | bhusya tasya budhasaṁhatisaṁstutasya veṣāntaraṁ tu nigamānatavaco vicāri || 16 || vedaśīrṣacayasārasaṅgrahaṁ pañcaratnamaruṇācalasya yaḥ | guptamalpamapi sarvatomukhaṁ sūtrabhūtamatanodimaṁ gurum || 17 || devavāci sutarāmaśikṣitaṁ kāvyagandharahitaṁ ca yadyapi | granthakramaṇi tathā'pi sasphuradbhāṣitānucarabhāvasañcayam || 18 || lokamātṛkucadugdhapāyinaśśaṅkarastavakṛto mahākaveḥ | drāviḍadvijaśiśornaṭadgiro bhūmikāntaramapāramedhasam || 19 || bhūtale tviha tṛtiyamudbhavaṁ krauñcabhūmidhararandhrakāriṇaḥ | brahmaniṣṭhitadaśāpradarśanādyuktivādatimirasya śāntaye || 20 || kumbhayonimukhamaunipūjite drāviḍe vacasi viśrutaṁ kavim | dṛṣṭavantamajaraṁ paraṁ mahaḥ kevalaṁ dhiṣaṇayā guruṁ vinā || 21 || bālake'pi jaḍagopake'pi va vānare'pi śuni vā khale'pi vā | paṇḍite'pi padasaṁśrite'pi vā pakṣapātarahitaṁ samekṣaṇam || 22 || śaktimantamapi śāntisaṁyutaṁ bhaktimantamapi bhedavarjitam | vītarāgamapi lokavatsalaṁ devatāṁśamapi namraceṣṭitam || 23 || eṣa yāmi piturantikaṁ mamānveṣaṇaṁ tu na vidhīyatāmiti | saṁvilikhya gṛhato vinirgataṁ śoṇaśailacaraṇaṁ samāgatam || 24 || īdṛśaṁ guṇagaṇairabhirāmaṁ praśrayeṇa ramaṇaṁ bhagavantam | siddhalokamahimānamapāraṁ pṛṣṭavānamṛtanāthayatīndraḥ || 25 || āha taṁ sa bhagavānagavāsī siddhalokamahimā tu durūhaḥ | te śivena sadṛśāḥ śivarūpāḥ śakruvanti ca varāṇyapi dātum || 26 || || iti śrīramaṇagītāsu brahmavidyāyāṁ yogaśāstre ramaṇāntevāsino vāsiṣṭhasya gaṇapaterupanibandhe siddhamahimānukīrtanaṁ nāma aṣṭādaśo'dhyāyaḥ || 18 || iti śrīramaṇagītā samāptā ||
|| atreme bhavantyupasaṁhāraślokāḥ || dvitīye tu dvitīye'tra śloko granthe svayaṁ muneḥ | dvitīyādhyāyagāḥ ślokā anyemetaṁ vivṛṇvate || 1 || itaratra tu sarvatra praśnārthaḥ praśnakāriṇaḥ | uttarārtho bhagavataḥ ślokabandho mama svayam || 2 || ayaṁ gaṇapatergranthamālāyāmujjvalo maṇiḥ | guroḥ sarasvatī yatra viśuddhe pratibimbitā || 3 ||
|| granthapraśaṁsā || galanti gaṅgeyaṁ vimalataragītaiva mahato nagādhīśācchrimadramaṇamunirūpājjanimati | patho vāṇīrūpādgaṇapatikaverbhaktahṛdayaṁ samudraṁ saṁyāti prabalamalahāriṇyanupadam || ---praṇavānandaḥ
|| śrīramaṇagītāprakāśapīṭhikā || īśvaraḥ sarvabhūtānameko'sau hṛdayāśrayaḥ | sa ātmā sā parā dṛṣṭistadanyannāsti kiñcana || 1 || sā viyogāsahā śaktirekā śaktasya jagrati | dṛśyabrahmāṇḍakoṭināṁ bhāti janmādi bibhratī || 2 || yamiyaṁ vṛṇute dṛṣṭirmārjārīva nijaṁ śiśum | sa tāmanveṣate potaḥ kapiḥ svāmiva mātaram || 3 || jayati sa bhagvānramaṇo vākpatirācāryagaṇapatirjayati | asya ca vāṇī bhagvad -ramaṇīyārthānuvartinī jayati || 4 || ---kapāli śāstrī
|| śrīramaṇāñjalīḥ || aruṇādritaṭe diśo vasānaṁ paritaḥ puṇyabhuvaḥ punaḥ punānam | ramaṇākhyāmaho maho viśeṣaṁ jayati dhvāntaharaṁ narātmaveṣam || 1 || caritena narānareṣu tulyaṁ mahasāṁ puñjamidaṁ vidāmamūlyam | duritāpahamāśriteṣu bhāsvat- karuṇāmūrtivaraṁ maharṣimāhuḥ || 2 || jvalitena tapaḥprabhāvabhūmnā kabalikṛtya jagadvihasya dhāmnā | vilasan bhagavān maharṣirasma- tparamācāryapumān haratvadhaṁ naḥ || 3 || prathamaṁ puruṣaṁ tamīśameke puruṣāṇāṁ viduruttamaṁ tathā'nye | sarasījabhavāṇḍamaṇḍalānā- mapare madhyamāmananti santaḥ || 4 || puruṣatriyate'pi bhāsamānaṁ yamahandhimalino na veda jantuḥ | ajahattamakhaṇḍameṣa nṝṇāṁ nijavṛttena nidarśanāya bhāti || 5 || mṛdulo hasitena mandamandaṁ duravekṣaḥ prabalo dṛśā jvalantyā | vipulo hṛdayena viśvabhoktrā gahano maunagṛhitayā ca vṛttyā || 6 || gururāṭ kimu śaṅkaro'yamanyaḥ kimu vā śaṅkarasambhavaḥ kumāraḥ | kimu kuṇḍinajaḥ sa eva bālaḥ kimu vā saṁhṛtaśaktireṣa śambhuḥ || 7 || bahudheti vikalpanāya vidubhi rbahubhāgastava maunino vilāśaḥ | hṛdayeṣu tu naḥ sadā'vikalpaṁ ramaṇa tvaṁ ramase guro gurūṇām || 8 ||
aupacchandasikairetairbandhaṁ nītaḥ stavāñjaliḥ | upahārāyatāmeṣa maharṣicaraṇābjayoḥ || 1 || guṇo'tra ramaṇe bhaktiḥ kṛtavitta ca śāśvatī | ramyo ramaṇanāmno'yaṁ dhvaniśca hṛdayaṅgamaḥ || 2 || maharṣermaunirājasya yaśogānamalaṅkṛtiḥ | tadayaṁ dhvanyakaṅkāraguṇairevaṁ navojjvalaḥ || 3 || ramaṇasya padāmbhojasmaraṇaṁ hṛdayaṅgamam | ikṣukhaṇḍarasāsvāde ko vā bhṛtimapekṣatām || 4 || ayaṁ ramaṇapādābjakiṅkarasyāpi kiṅkṛtā | kāvyakanṭhamunerantevāsinā vāgvilāsinā || 5 || ramaṇāṅdhrisarojātarasajñena kapālinā | bhāradvājena bhaktena racito ramaṇāñjaliḥ || 6 ||