link to Home page of 86-06 Edgerton Blvd, Jamaica, NY 11432-2937 - 718 575-3215
The Archives
 

śrīsūkta

(ṛgveda)

oṃ || hiraṇyavarṇāṃ hariṇīṃ suvarṇarajatasrajām |
candrāṃ hiraṇmayīṃ lakṣmīṃ jātavedo ma āvaha || 1 ||

tāṃ ma āvaha jātavedo lakṣmīmanapagāminīm |
yasyāṃ hiraṇyaṃ vindeyaṃ gāmaśvaṃ puruṣānaham || 2 ||

aśvapūrvāṃ rathamadhyāṃ hastinādaprabodhinīm |
śriyaṃ devīmupahvaye śrīrmādevīrjuṣatām || 3 ||

kāṃ sosmitāṃ hiraṇyaprākārāmārdrāṃ jvalantīṃ tṛptāṃ tarpayantīm |
padme sthitāṃ padmavarṇāṃ tāmihopahvaye śriyam || 4 ||

candrāṃ prabhāsāṃ yaśasā jvalantīṃ śriyaṃ loke devajuṣṭāmudārām |
tāṃ padminīmīṃ śaraṇamahaṃ prapadye'lakṣmīrme naśyatāṃ tvāṃ vṛṇe || 5 ||

ādityavarṇe tapaso'dhijāto vanaspatistava vṛkṣo'tha bilvaḥ |
tasya phalāni tapasā nudantu māyāntarāyāśca bāhyā alakṣmīḥ || 6 ||

upaitu māṃ devasakhaḥ kīrtiśca maṇinā saha |
prādurbhūto'smi rāṣṭre'smin kīrtimṛddhiṃ dadātu me || 7 ||

kṣutpipāsāmalāṃ jyeṣṭhāmalakṣmīṃ nāśayāmyaham |
abhūtimasamṛddhiṃ ca sarvāṃ nirṇuda me gṛhāt || 8 ||

gaṃdhadvārāṃ durādharṣāṃ nityapuṣṭāṃ karīṣiṇīm |
īśvarīgͫ sarvabhūtānāṃ tāmihopahvaye śriyam || 9 ||

manasaḥ kāmamākūtiṃ vācaḥ satyamaśīmahi |
paśūnāṃ rūpamannasya mayi śrīḥ śrayatāṃ yaśaḥ || 10 ||

kardamena prajābhūtā mayi sambhava kardama |
śriyaṃ vāsaya me kule mātaraṃ padmamālinīm || 11 ||

āpaḥ sṛjantu snigdhāni ciklīta vasa me gṛhe |
ni ca devīṃ mātaraṃ śriyaṃ vāsaya me kule || 12 ||

ārdrāṃ puṣkariṇīṃ puṣṭiṃ piṅgalāṃ padmamālinīm |
candrāṃ hiraṇmayīṃ lakṣmīṃ jātavedo ma āvaha || 13 ||

ārdrāṃ yaḥ kariṇīṃ yaṣṭiṃ suvarṇāṃ hemamālinīm |
sūryāṃ hiraṇmayīṃ lakṣmīṃ jātavedo ma āvaha || 14 ||

tāṃ ma āvaha jātavedo lakṣmīmanapagāminīm |
yasyāṃ hiraṇyaṃ prabhūtaṃ gāvo dāsyo'śvānvindeyaṃ puruṣānaham || 15 ||

yaḥ śuciḥ prayato bhūtvā juhuyādājya manvaham |
śriyaḥ pañcadaśarcaṃ ca śrīkāmaḥ satataṃ japet || 16 ||

phalaśruti

padmānane padma ūrū padmākṣī padmasambhave |
tvaṃ māṃ bhajasva padmākṣī yena saukhyaṃ labhāmyaham ||

aśvadāyī godāyī dhanadāyī mahādhane |
dhanaṃ me juṣatāṃ devi sarvakāmāṃśca dehi me ||

putrapautra dhanaṃ dhānyaṃ hastyaśvādigave ratham |
prajānāṃ bhavasi mātā āyuṣmantaṃ karotu mām ||

dhanamagnirdhanaṃ vāyurdhanaṃ sūryo dhanaṃ vasuḥ |
dhanamindro bṛhaspatirvaruṇaṃ dhanamaśnu te ||

vainateya somaṃ piba somaṃ pibatu vṛtrahā |
somaṃ dhanasya somino mahyaṃ dadātu sominaḥ ||

na krodho na ca mātsaryaṃ na lobho nāśubhā matiḥ ||

bhavanti kṛtapuṇyānāṃ bhaktānāṃ śrīsūktaṃ japetsadā ||

varṣantu te vibhāvari divo abhrasya vidyutaḥ |
rohantu sarvabījānyava brahma dviṣo jahi ||

padmapriye padmini padmahaste padmālaye padmadalāyatākṣi |
viśvapriye viṣṇu mano'nukūle tvatpādapadmaṃ mayi sannidhatsva ||

yā sā padmāsanasthā vipulakaṭitaṭī padmapatrāyatākṣī |
gambhīrā vartanābhiḥ stanabhara namitā śubhra vastrottarīyā |
lakṣmīrdivyairgajendrairmaṇigaṇa khacitaissnāpitā hemakumbhaiḥ |
nityaṃ sā padmahastā mama vasatu gṛhe sarvamāṅgalyayuktā ||

lakṣmīṃ kṣīrasamudra rājatanayāṃ śrīraṃgadhāmeśvarīm |
dāsībhūtasamasta deva vanitāṃ lokaika dīpāṃkurām |
śrīmanmandakaṭākṣalabdha vibhava brahmendragaṅgādharāṃ |
tvāṃ trailokya kuṭumbinīṃ sarasijāṃ vande mukundapriyām ||

siddhalakṣmīrmokṣalakṣmīrjayalakṣmīssarasvatī |
śrīlakṣmīrvaralakṣmīśca prasannā mama sarvadā ||

varāṃkuśau pāśamabhītimudrāṃ karairvahantīṃ kamalāsanasthām |
bālārka koṭi pratibhāṃ triṇetrāṃ bhajehamādyāṃ jagadīśvarīṃ tām ||

sarvamaṅgalamāṅgalye śive sarvārtha sādhike |
śaraṇye tryambake devi nārāyaṇi namo'stu te ||

sarasijanilaye sarojahaste dhavalatarāṃśuka gandhamālyaśobhe |
bhagavati harivallabhe manojñe tribhuvanabhūtikariprasīda mahyam ||

viṣṇupatnīṃ kṣamāṃ devīṃ mādhavīṃ mādhavapriyām |
viṣṇoḥ priyasakhīṃm devīṃ namāmyacyutavallabhām ||

mahālakṣmī ca vidmahe viṣṇupatnī ca dhīmahī | tanno lakṣmīḥ pracodayāt ||

ānandaḥ kardamaḥ śrīdaściklīta iti viśrutāḥ |
ṛṣayaḥ śriyaḥ putrāśca vayam śrīreva devatā matāḥ ||

candrabhāṃ lakṣmīmīśānām suryabhāṃ śriyamīśvarīm . candra sūryagni sarvābhām śrīmahālakṣmīmupāsmahe ||

ṛṇarogādidāridryapāpakṣudapamṛtyavaḥ |
bhayaśokamanastāpā naśyantu mama sarvadā ||

śriye jāta śriya āniryāya śriyaṃ vayo janitṛbhyo dadhātu |
śriyaṃ vasānā amṛtatvamāyan bhajaṃti sadyaḥ savitā vidadhyūn ||

śriya evainaṃ tacchriyāmādadhāti | santatamṛcā vaṣaṭkṛtyaṃ sandhattaṃ sandhīyate prajayā paśubhiḥ | ya evaṃ veda |

oṃ mahādevyai ca vidmahe viṣṇupatnī ca dhīmahi |
tanno lakṣmīḥ pracodayāt ||

|| oṃ śāntiḥ śāntiḥ śāntiḥ ||




[1] the PDF file was found on devshoppe.com
    the transliteration is derived from sanskritdocs