link to Home page of 86-06 Edgerton Blvd, Jamaica, NY 11432-2937 - 718 575-3215
The Archives
 

sat darśanaṃ

Truth Revealed

 satpratyayāḥ kiṃ nu vihāya santaṃ hṛdyeṣa cintārahito hṛdākhyaḥ ।
 kathaṃ smarāmastama meyamekaṃ tasya smṛtis tatra dṛḍhaiva niṣṭhā ॥ 1 ॥
 
 mṛtyuñ-jayaṃ mṛtyu bhiyā-śritānām ahaṃ-matir-mṛt yumupaiti pūrvam ।
 atha svabhāvād amṛteṣu teṣu kathaṃ punar mṛtyudhiyo'vakāśaḥ ॥ 2 ॥
 
 sarvairnidānaṃ jagato'hamaśca vācyaḥ prabhuḥ kaścid apāra śaktiḥ ।
 citre'tra lokyaṃ ca vilokitā ca paṭaḥ prakāśo'pyabhavatsa ekaḥ ॥ 3 ॥
 
 ārabhyate jīvajagatparātma-tattvābhidhānena mataṃ samastam ।
 idaṃ trayaṃ yāvadahaṃmati syāt sarvottamā'haṃmatiśūnyaniṣṭhā ॥ 4 ॥ 
 
 satyaṃ mṛṣā vā cididaṃ jaḍaṃ vā duḥkhaṃ sukhaṃ veti mudhā vivādaḥ ।
 adṛṣṭalokā nirahaṃpratīti-rniṣṭhā'vikalpā paramā'khileṣṭā ॥ 5 ॥
 
 sarūpabuddhirjagatīśvare ca sarūpadhīrātmani yāvadasti ।
 arūpakātmā yadi kaḥ prapaśyet sā dṛṣṭirekā'navadhirhi pūrṇā ॥ 6 ॥
 
 yatpañcakośātmakamasti dehaṃ tadantarā kiṃ bhuvanaṃ cakāsti ।
 dehaṃ vinā pañcavidhaṃ tadetat paśyanti ke vā bhuvanaṃ bhaṇantu ॥ 7 ॥
 
 śabdādirūpaṃ bhuvanaṃ samastaṃ śabdādisattendriyavṛttibhāsyā ।
 sattendriyāṇāṃ manaso vaśe syāt manomayaṃ tadbhuvanaṃ vadāmaḥ ॥ 8 ॥
 
 dhiyā sahodeti dhiyāstameti lokastato dhīpravibhāsya eṣaḥ ।
 dhīlokajanmakṣayadhāma pūrṇaṃ sadvastu janmakṣayaśūnyamekam ॥ 9 ॥
 
 bhavantu saddarśanasādhanāni parasya nāmākṛtibhiḥ saparyā ।
 sadvastuni prāptadātmabhāvā niṣṭhaiva saddarśanamityavehi ॥ 10 ॥
 
 dvandvāni sarvāṇyakhilāstripuṭyaḥ kiñcitsamāśritya vibhānti vastu ।
 tanmārgaṇe syādgalitaṃ samastaṃ na paśyatāṃ saccalanaṃ kadāpi ॥ 11 ॥
 
 vidyā kathaṃ bhāti na cedavidyā vidyāṃ vinā kiṃ pravibhātyavidyā ।
 dvayaṃ ca kasyeti vicārya mūla-svarūpaniṣṭhā paramārthavidyā ॥ 12 ॥
 
 boddhā ramātmān amajānato yo bodhaḥ sa kiṃ syāt paramārtha bodhaḥ ।
 bodhasya bodhyasya ca saṃśrayaṃ svaṃ vijā natastad-dvitayaṃ vinaśyet ॥ 13 ॥
 
 nidrā na vidyā grahaṇaṃ na vidyā gṛhṇāti kiñcinna yathārthabodhe ।
 nidrā padārtha grahaṇetarā syāt cideva vidyā vilasantya śūnyā ॥ 14 ॥
 
 satyaścidātmā vividhākṛtiścit sidhyet pṛthaksat yacito na bhinnā ।
 bhūṣāvikārāḥ kimu santi satyaṃ vinā suvarṇaṃ pṛthagatra loke ॥ 15 ॥
 
 tadyuṣmadorasmadi sampratiṣṭhā tasmin vinaṣṭe'smadi mūlabodhāt ।
 tadyuṣmadasmanmativarjitaikā sthitir jvalantī sahajātmanaḥ syāt ॥ 16 ॥
 
 bhūtaṃ bhaviṣyacca bhavatsvakāle tadvartamānasya vihāya tattvam ।
 hāsyā na kiṃ syādgatabhāvicarcā vinaikasaṅkhyāṃ gaṇaneva loke ॥ 17 ॥
 
 kva bhāti dikkālakathā vinā'smān dikkālalīleha vapurvayaṃ cet ।
 na kvāpi bhāmo na kadāpi bhāmo vayaṃ tu sarvatra sadā ca bhāmaḥ ॥ 18 ॥
 
 dehātmabhāve jñajaḍau samānā-vekasya dehe hṛdi dīpta ātmā ।
 ākramya dehaṃ ca jagacca pūrṇaḥ parasya meyaṃ tanumātramātmā ॥ 19 ॥
 
 ajñasya vijñasya ca viśvamasti pūrvasya dṛśyaṃ jagadeva satyam ।
 parasya dṛśyāśrayabhūtamekaṃ satyaṃ prapūrṇaṃ pravibhātyarūpam ॥ 20 ॥
 
 vidheḥ prayatnasya ca ko'pi vāda-stayordvayormūlamajānatāṃ syāt ।
 vidheḥ prayatnasya ca mūlavastu sañjānatāṃ naiva vidhirna yatnaḥ ॥ 21 ॥
 
 yadīśiturvīkṣaṇamīkṣitāra-mavīkṣya tanmānasikekṣaṇaṃ syāt ।
 na draṣṭuranyaḥ paramo hi tasya vīkṣā svamūle pravilīya niṣṭhā ॥ 22 ॥
 
 ātmānamīkṣeta paraṃ prapaśye-dityāgamokteḥ sulabho na bhāvaḥ ।
 nātmaiva dṛśyo yadi kā katheśe svayaṃ tadannībhavanaṃ tadīkṣā ॥ 23 ॥
 
 dhiye prakāśaṃ paramo vitīrya svayaṃ dhiyo'ntaḥ pravibhāti guptaḥ ।
 dhiyaṃ parāvartya dhiyontare'tra saṃyojanānneśvaradṛṣṭiranyā ॥ 24 ॥
 
 na vakti deho'hamiti prasuptau na ko'pi nābhūvamiti pravakti ।
 yatrodite sarvamudeti tasya dhiyā'hamaḥ śodhaya janmadeśam ॥ 25 ॥
 
 deho na jānāti sato na janma dehapramāṇo'nya udeti madhye ।
 ahaṅkṛtigranthivibandhasūkṣma-śarīracetobhavajīvanāmā ॥ 26 ॥
 
 rūpodbhavo rūpatatipratiṣṭho rūpāśano dhūtagṛhītarūpaḥ ।
 svayaṃ virūpaḥ svavicārakāle dhāvatyahaṅkārapiśāca eṣaḥ ॥ 27 ॥
 
 bhāve'hamaḥ sarvamidaṃ vibhāti laye'hamo naiva vibhāti kiñcit।
 tasmādahaṃrūpamidaṃ samastaṃ tanmārgaṇaṃ sarvajayāya mārgaḥ ॥ 28 ॥
 
 satyā sthitirnāhamudeti yatra taccodayasthānagaveṣaṇena ।
 vinā na naśyedyadi tanna naśyet svātmaikyarūpā kathamastu niṣṭhā ॥ 29 ॥
 
 kūpe yathā gāḍhajale tathānta-rnimajjya buddhyā śitayā nitāntam ।
 prāṇaṃ ca vācaṃ ca niyamya cinvan vindennijāhaṅkṛtimūlarūpam ॥ 30 ॥
 
 maunena majjanmanasā svamūla-carcaiva satyātmavicāraṇaṃ syāt ।
 eṣo'hametanna mama svarūpa-miti pramā satyavicāraṇāṅgam ॥ 31 ॥
 
 gaveṣaṇātprāpya hṛdantaraṃ tat patedahantā paribhugnaśīrṣā ।
 athāhamanyatsphurati prakṛṣṭaṃ nāhaṅkṛtistatparameva pūrṇam ॥ 32 ॥
 
 ahaṅkṛtiṃ yo lasati grasitvā kiṃ tasya kāryaṃ pariśiṣṭamasti ।
 kiñcidvijānāti sa nātmano'nyat tasya sthitiṃ bhāvayituṃ kṣamaḥ kaḥ ॥ 33 ॥
 
 āha sphuṭaṃ tattvamasīti veda-stathāpyasamprāpya parātmaniṣṭhām ।
 bhūyo vicāro matidurbalatvaṃ tatsarvadā svātmatayā hi bhāti ॥ 34 ॥
 
 na vedmyahaṃ māmuta vedmyahaṃ mā-miti pravādo manujasya hāsyaḥ ।
 dṛgdṛśyabhedāt kimayaṃ dvidhātmā svātmaikatāyāṃ hi dhiyāṃ na bhedāḥ ॥ 35 ॥
 
 hṛtprāpya saddhāma nijasvarūpe svabhāvasiddhe'nupalabhya niṣṭhām ।
 māyāvilāsaḥ sadasatsarūpa-virūpanānaikamukhapravādāḥ ॥ 36 ॥
 
 siddhasya vittiḥ sata eva siddhiḥ svapnopamānāḥ khalu siddhayo'nyāḥ ।
 svapnaḥ prabuddhasya kathaṃ nu satyaḥ sati sthitaḥ kiṃ punareti māyām ॥ 37 ॥
 
 so'haṃvicāro vapurātmabhāve sāhāyyakārī paramārgaṇasya ।
 svātmaikyasiddhau sa punarnirartho yathā naratvapramitirnarasya ॥ 38 ॥
 
 dvaitaṃ vicāre paramārthabodhe tvadvaitamityeṣa na sādhuvādaḥ ।
 gaveṣaṇātprāgdaśame vinaṣṭe paścācca labdhe daśamatvamekam ॥ 39 ॥
 
 karomi karmeti naro vijānan bādhyo bhavetkarmaphalaṃ ca bhoktum ।
 vicāradhūtā hṛdi kartṛtā cet karmatrayaṃ naśyati saiva muktiḥ ॥ 40 ॥
 
 baddhatvabhāve sati mokṣacintā bandhastu kasyeti vicāraṇena ।
 siddhe svayaṃ svātmani nityamukte kva bandhacintā kva ca mokṣacintā ॥ 41 ॥
 
 rūpiṇyarūpiṇyubhayātmikā ca muktistrirūpeti vido vadanti ।
 idaṃ trayaṃ yā vivinaktyahandhī-stasyāḥ praṇāśaḥ paramārthamuktiḥ ॥ 42 ॥
 
 saddarśanaṃ drāviḍavāṅnibaddhaṃ maharṣiṇā śrīramaṇena śuddham ।
 prabandhamutkṛṣṭamamartyavāṇyā-manūdya vāsiṣṭhamunirvyatānīt ॥ 43 ॥
 
 sattattvasāraṃ saralaṃ dadhānā mumukṣulokāya mudaṃ dadānā ।
 amānuṣaśrīramaṇīyavāṇī-mayūkhabhittirmunivāg vibhāti ॥ 44 ॥
 
  

॥ saddarśanaṃ samāptam ॥



see also sanskritdocs.org, and Ulladu Narpadu