link to Home page of 86-06 Edgerton Blvd, Jamaica, NY 11432-2937 - 718 575-3215
The Archives
 
pdf"

Guru-Gītam

/ docs / ganapati-muni / collected-works /


 1 avyaktādyata etad vyaktaṃ jātamaśeṣam |
   yad dhatte tadajasraṃ yatrānte layameti ||

 2 ādhāre khalu yasmin golānāṃ saha lakṣaiḥ |
   brahmāṇḍaṃ pratitiṣṭhatyetannistulasatve ||

 3 sūryādigrahabhāsāṃ yanmūlaṃ ghanatejaḥ |
   yad brahmādisurāṇāṃ śaktyai śaktirutāho ||

 4 jñātvā tattvamasaṅgā bhāsā yasya ramante |
   yajjālena samaste dvaitekṣā'lpamatīnām ||

 5 yaddhyānena bhavanti svātmānandanimagnāḥ |
   yanniṣṭhā khalu muktir yacchando'pi tadarthaḥ ||

 6 tad brahma praṇavākhyaṃ citte dhyānakṛte me |
   aśrāntaṃ ramaṇākhyāṃ bibhrad bhātu madiṣṭām ||

 7 ādhāre dhṛtamūlaṃ hārdābje kṛtavāsam |
   śīrṣābjāya vahadyat paṣcādindriyaśaktyai ||

 8 dṛṣṭyāṃ tatra parācyāṃ yaddehabhramakāri |
   āvṛttaṃ tu punaryat svātmaikyānubhavāya ||

 9 paśyadvā viṣayaughaṃ viśrāntaṃ yadutāho |
   muktyai saṃsthitamantar vṛtyaikyānubhavena ||

10 ātmajyotiridaṃ me bibhrāṇaṃ ramaṇākhyām |
   aśrāntaṃ sphuratāt tat śuddha hārdasaroje ||

11 yaddīpādramaṇākhyād vyāptaṃ gāṇapatīṣu |
   vāṇībhittiṣu dhatte gītācitravilāsam ||

12 yad hantiñ chavijālai radhyānāṃ timirāṇi |
   tattattvaṃ sphuratādvaḥ tāradhānasamādhau ||

13 yātāyātabihārai rādhāreṣu ca śīrṣe |
   saṃcāraṃ vidadhānaṃ kiṃ cāśeṣavisāri ||

14 ālambena vihīnaṃ vyomāmaṃ paripūrṇam |
   niśśabdaṃ gururūpaṃ tad brahma sphuratānme ||

15 dhyānaṃ bhāti parokṣaṃ yattattva śravaṇena |
   yatsāṅgatyaviśeṣo hetuḥ syādaparokṣe ||

16 yaccintā sthiramuktyai brahmaitadramaṇākhyam |
   māmāvṛtya samantā dānande nidadhātu ||

17 tārānandaniyuktaḥ prītyā tasya matena |
   ādhāddīptagabhīraṃ vāsiṣṭho gurugītam ||

The itx file is the input used by Itranslator to create the Devanagari and Transliteration versions of Guru Gitam. You need to install two fonts (URW Palladio & sanskrit-99) to view or print these files. You can download the fonts or install Itranslator which will install the fonts for you.

The Devanagari and transliteration files should be opened with Ms-Word; Wordpad will probably NOT display the fonts correctly,

Devanagari

MsWord .doc

pdf
Transliteration

MsWord .doc
pdf
Other Resources

Itranslator source .itx

Sample recording .mp3