link to Home page of 86-06 Edgerton Blvd, Jamaica, NY 11432-2937 - 718 575-3215
The Archives
 
pdf

Renuka Gitam

Vasiṣṭha Kavyakantha Ganapati Muni

osuraśiraścaraḥ caraṇarĕṇukā |
jagadadhīśvarī jayati rĕṇukā || 1 ||

dĕvatāśirŏ dĕśalālitam |
rĕṇukāpadaṃ diśatu mĕ mudaṃ || 2 ||

kuṃḍalīpurī maṃḍanaṃ mahaḥ |
kimapi bhāsatāṃ mama sadā hṟudi || 3 ||

mastakaitavaṃ vastu śāśvataṃ |
asti mĕ sadā śastadaṃ hṟudi || 4 ||

ādināri tĕ pādapaṃkajaṃ |
sphuratu mĕ manaḥ sarasi sarvadā || 5 ||

kĕvalaṃ padŏḥ sĕvakŏ&smi tĕ |
vĕdmi nĕtaraḥ vĕdasannutĕ || 6 ||

hṟudaya tĕṇu naḥ samucitŏ&ṇunā |
paricayŏṃbikā pādarĕṇunā || 7 ||

pāhi muṃca vā pādapaṃkajam |
tridaśa sannutĕ na tyajāmi tĕ || 8 ||

caraṇamaṃba tĕ yŏ niṣĕvatĕ |
punarayaṃ kucau dhayati kiṃ kṟutī || 9 ||

aharahŏ&mba tĕ rahasi ciṃtayā |
dhanyatāṃ gatŏ nānya darthayĕ || 10 ||

smarajitŏ yathā śirasi jāhnavī |
janani rĕṇukĕ manasi tĕ kṟupā || 11 ||

aṃba pāhi māṃ daṃbha tāpasi |
pāda kaṃjayŏ rādikiṃkaraṃ || 12 |

putramātmanaḥ puṇya kīrtanĕ |
bahukṟupĕ kutŏ māmupĕkṣasĕ || 13 ||

aṃba saṃstutĕ jaṃbha vairiṇā |
pāhi māmimaṃ magnamāpadi || 14 ||

tattva vādinaḥ sattva śālini |
tvāmajĕ viduḥ sat svarūpiṇīṃ ||15|

tvāṃ pracakṣatĕ sadaya vīkṣitĕ |
vĕda vĕdinŏ mŏda rūpiṇīṃ || 16 ||

saṃvidaṃ vidu stvāmidaṃ prasu |
paramayŏginaḥ parama dĕvatĕ || 17 ||

janani kuṃḍalīpuranivāsini |
paraśurāmavat paśya māmimaṃ || 18 ||

tanaya rŏdanaṃ śravaṇa śālini |
śṟuṇu surārcitĕ yadi dayā hṟudi || 19 ||

yācakaḥ sutŏ bhajana mīpsitaṃ |
tadapi durlabhaṃ kimida maṃbikĕ || 20 ||

māstu vĕtanaṃ chinna mastakĕ |
bhajanamĕva tĕ yācyatĕ mayā || 21 ||

tarala tārayā jalaja dīrghayā |
sānu kaṃpayā śīta pātayā || 22 ||

kĕvalaṃ dṟuśā paśya rĕṇukĕ |
tĕna mĕ śubhaṃ na ca tavā śubhaṃ || 23 ||

kiṃkarībhavat suravilāsinī |
jayati kuṃḍalīnagaravāsinī || 24 ||

madhuramaṃba tĕ caraṇapaṃkajaṃ |
tatra yadrataiḥ tyajya tĕ k͟hilaṃ || 25 ||

caraṇamaṃba tĕ caratu mĕ hṟudi |
iya manāmayĕ prārthanā mama || 26 ||

bhujaga kaṃkaṇa prabhṟuti saṃstutĕ |
bhujabhuvāmarĕ rjanani pāhi mām || 27 ||

kuṃḍalīpurī maṃḍanāyitā |
gaṇapati stutā jayati rĕṇukā || 28 ||

phalastutiḥ

sakalāmaya praśamanaṃ durita kṣayakāri kāṃkṣita karaṃ ca bhavĕt |
surasuṃdarī jana samarcitayŏḥ hṟudi rĕṇukā caraṇayŏḥ karaṇaṃ ||
 

|| ॐ śrī ramaṇārpaṇamastu ॐ ||